ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 367.

                         10. 5. Upālivagga
                      1-2. Kāmabhogīsuttādivaṇṇanā
     [91-92] Pañcamassa paṭhame sāhasenāti sāhasiyakammena. Dutiye bhayānīti
cittutrāsabhayāni. Verānīti akusalaverapuggalaverāni. Ariyo cassa ñāyoti saha
vipassanāya maggo. Iti imasmiṃ sati idaṃ hotīti evaṃ imasmiṃ avijjādike kāraṇe
sati idaṃ saṅkhārādikaṃ phalaṃ hoti. Imassuppādā idaṃ uppajjatīti yo yassa
sahajātapaccayo hoti, tassa uppādā itaraṃ uppajjati nāma. Imasmiṃ asatīti
avijjādike kāraṇe asati saṅkhārādikaṃ phalaṃ na hoti. Imassa nirodhāti kāraṇassa
appavattiyā phalassa appavatti hoti.
                        3.  Kiṃdiṭṭhikasuttavaṇṇanā
     [93] Tatiye saṇṭhapesunti iriyāpathampi vacanapathampi saṇṭhapesuṃ.
Appasaddavinītāti appasaddena mattabhāṇinā satthārā vinītā. Paraghosapaccayā vāti 1-
parassa vā vacanakāraṇā. Cetayitāti pakappitā. Maṅkubhūtāti domanassappattā nittejā.
Pattakkhandhāti patitakkhandhā. Sahadhammenāti sahetukena sakāraṇena vacanena.
                       4. Vajjiyamāhitasuttavaṇṇanā
     [94] Catutthe vajjiyamāhitoti evaṃnāmako. Sabbaṃ tapanti sabbameva dukkarakārikā-
tapaṃ. 2- Sabbaṃ tapassinti sabbaṃ tapanissitakaṃ. Lūkhājīvinti dukkarakārikājīvikānu-
yogaṃ anuyuttaṃ. Gārayhanti garahitabbayuttakaṃ. Pasaṃsiyanti pasaṃsitabbayuttakaṃ.
Venayikoti sayaṃ avinīto aññehi vinetabbo. Appaññattikoti 3- na kiñci paññāpetuṃ
sakkoti. Athavā venayikoti sattavināsako. Appaññattikoti apaccakkhaṃ nibbānaṃ
paññāpeti,
@Footnote: 1 cha.Ma. paratoghosapaccayā vāti  3 cha.Ma. dukkarakārikaṃ
@4 cha.Ma. apaññattikoti. evamuparipi



The Pali Atthakatha in Roman Character Volume 16 Page 367. http://84000.org/tipitaka/read/attha_page.php?book=16&page=367&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=8256&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=8256&pagebreak=1#p367


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]