ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 368.

Sassatādīsu 1- kiñcipaññāpetuṃ na sakkoti. Na so bhagavā venayikoti so bhagavā
evaṃ yāthāvato ñatvā kusalākusalaṃ paññāpento na aññena vinetabbo na
aññasikkhito. 2- Ye ca dhamme upādāya sato paññāpiyati, tesaṃ paññāpanato na
sattavināsako, suvinīto susikkhito sattavināyakoti attho. Tassa ca paññattiyo
sappaññattiyoyevāti 3- dasseti. Vimuttiṃ vimuccato akusalā dhammāti
micchādiṭṭhisaṅkhātaṃ cittassa adhimuttiṃ adhimuccato akusalā dhammā vaḍḍhanti nāma.
Taṃ sandhāyetaṃ vuttaṃ. Sāsane pana cittassa vimutti vimuttisaṅkhāto vimutti
kusalānaṃyeva paccayo hoti.
                         5. Uttiyasuttavaṇṇanā
     [95] Pañcame tuṇhī ahosīti sattūpaladdhiyaṃ ṭhatvā apucchaṃ pucchatīti tuṇhī
ahosi, sabbaṃ sāmukkaṃsikaṃ vata meti mayā sabbapucchānaṃ uttamapucchaṃ pucchito samaṇo
gotamo saṃsādeti no vissajjeti, nūna na visahati na sakkoti vissajjetunti evaṃ
pāpikaṃ diṭṭhiṃ mā paṭilabhatīti. Tadassāti taṃ evaṃ uppannaṃ diṭṭhigataṃ bhaveyya.
Paccantimanti yasmā majjhimadese nagarassa uddālapākārādīni thirāni vā honti 4-
dubbalāni vā, sabbaso vā pana mā hontu, corāsaṅkā na hoti. Tasmā taṃ
aggahetvā "paccantimaṃ nagaran"ti āha. Daḷhaddālanti thirapākāraṃ. 5- Daḷhapākāra-
toraṇanti thirapākārañceva thirapiṭṭhisaṅghāṭañca. Ekadvāranti kasmā āha?
bahudvārasmiṃ hi nagare bahūhi paṇḍitadovārikehi bhavitabbaṃ, ekadvāre ekova
vaṭṭati. Tathāgatassa ca paññāya añño sadiso natthi. Tasmā satthu 6- paṇḍitabhāvassa
opammatthaṃ ekaṃyeva dovārikaṃ dassetuṃ "ekadvāran"ti āha. Paṇḍitoti paṇḍiccena
samannāgato. Byattoti veyyattiyena samannāgato. Medhāvīti
@Footnote: 1 cha.Ma. sayaṃkatādīsu  2 Ma. abbhācikkhato
@3 Ma. satthā ca paññattiyā bhagavā sapaññattikoyevāti  4 cha.Ma. uddhāpādīni thirāni vā
@hontu  5 daḷhuddhāpanti thirapākārapādaṃ  6 Sī.,Ma. suṭṭhu



The Pali Atthakatha in Roman Character Volume 16 Page 368. http://84000.org/tipitaka/read/attha_page.php?book=16&page=368&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=8279&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=8279&pagebreak=1#p368


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]