ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 369.

Ṭhānuppattipaññāsaṅkhātāya medhāya samannāgato. Anupariyāyapathanti anupariyāyanāmakaṃ
pākāramaggaṃ. 1- Pākārasandhinti dvinnaṃ iṭṭhakānaṃ apagataṭṭhānaṃ. Pākāravivaranti
pākārassa chinnaṭṭhānaṃ. Tadevetaṃ pañhanti taṃyeva "sassato loko"tiādinā nayena puṭṭhaṃ
ṭhapanīyaṃ pañhaṃ punapi pucchi. Sabbo ca tena lokoti sattūpaladdhiyaṃyeva ṭhatvā
aññenākārena pucchatīti dasseti.
                        6. Kokanudasuttavaṇṇanā
     [96] Chaṭṭhe pubbāpayamānoti pubbasadisāni nirudakāni kurumāno. Kvettha
āvusoti ko ettha āvuso. Yāvatā āvuso diṭṭhīti yattikā dvāsaṭṭhividhāpi
diṭṭhi nāma atthi. Yāvatā diṭṭhiṭṭhānanti "khandhāpi diṭṭhiṭṭhānaṃ, avijjāpi,
phassopi, saññāpi, vitakkopi, ayonisomanasikāropi, pāpamittopi, paratoghosopi
diṭṭhiṭṭhānan"ti 2- evaṃ yattakaṃ aṭṭhavidhaṃ diṭṭhiṭṭhānaṃ diṭṭhikāraṇaṃ nāma atthi.
Adhiṭṭhānanti diṭṭhādhiṭṭhānaṃ, 3- adhiṭhatvā 4- adhibhavitvā pavattāya diṭṭhiyā etaṃ
nāmaṃ. Diṭṭhipariyuṭṭhānanti "katamāni aṭṭhārasa diṭṭhipariyuṭṭhānāni. Yā diṭṭhi
diṭṭhigataṃ diṭṭhiggahanaṃ diṭṭhikantāraṃ diṭṭhivisūkaṃ diṭṭhivipphanditaṃ
diṭṭhisaṃyojanaṃ diṭṭhisallaṃ diṭṭhisambādho diṭṭhipalibodho diṭṭhibandhanaṃ diṭṭhipapāto
diṭṭhānusayo diṭṭhisantāpo diṭṭhipariḷāho diṭṭhigantho diṭṭhupādānaṃ
diṭṭhābhiniveso diṭṭhiparāmāso. Imāni aṭṭhārasa diṭṭhipariyuṭṭhānānī"ti 5- evaṃ
vuttadiṭṭhipariyuṭṭhānaṃ. Samuṭṭhānanti diṭṭhiṭṭhānasseva vevacanaṃ. Vuttañhetaṃ
"khandhā paccayo diṭṭhīnaṃ upādāya samuṭṭhānaṭṭhenā"ti 6- sabbaṃ vitthāretabbaṃ.
Sotāpattimaggo pana diṭṭhisamugghāto nāma sabbadiṭṭhīnaṃ samugghātakattā. Tamahanti taṃ
sabbaṃ ahaṃ jānāmi. Kyāhaṃ vakkhāmīti kiṃkāraṇā ahaṃ vakkhāmi.
@Footnote: 1 cha.Ma. maggaṃ  2 khu.paṭi. 31/304/200 diṭṭhikathā (syā)
@3 cha.Ma. diṭṭhādhiṭṭhānanti diṭṭhīnaṃ adhiṭṭhānaṃ  4 Ma. adhitiṭṭhitvā
@5 khu. paṭi. 31/305/201 diṭṭhikathā (syā)  6 khu.paṭi. 31/304/200 diṭṭhikathā (syā)



The Pali Atthakatha in Roman Character Volume 16 Page 369. http://84000.org/tipitaka/read/attha_page.php?book=16&page=369&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=8303&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=8303&pagebreak=1#p369


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]