ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 372.

                          3. Tatiyapaṇṇāsaka
                        11. 1. Samaṇasaññāvagga
                       1. Samaṇasaññāsuttavaṇṇanā
     [101] Tatiyassa paṭhame samaṇasaññāti samaṇānaṃ uppajjanakasaññā. Satatakārīti 1-
nirantarakārī. Abyāpajjhoti niddukkho. Iccatthantissa 2- hotīti idamatthaṃ ime
paccayāti evamassa jīvitaparikkhāresu hoti, paccavekkhitaparibhogaṃ paribhuñjatīti
attho. Dutiyaṃ uttānatthameva.
                        3. Micchattasuttavaṇṇanā
     [103] Tatiye virādhanā hotīti saggato ca maggato ca virajjhanaṃ 3- hoti. No
ārādhanāti na sampādanā na paripūrakāritā hoti. Pahotīti pavattati.
                        4-5. Bījasuttādivaṇṇanā
     [104-105] Catutthe yathādiṭṭhisamattaṃ samādinnanti diṭṭhānurūpena paripuṇṇaṃ
samādinnaṃ sakalaṃ gahitaṃ. Cetanāti tīsu dvāresu nibbattitacetanāva gahitā. Patthanāti
"evarūpo siyan"ti evaṃ patthanā. Paṇidhīti "devo vā bhavissāmi devaññataro vā"ti
cittaṭṭhapanā. Saṅkhārāti sampayuttasaṅkhāRā. Pañcame purecārikaṭṭhena pubbaṅgamā.
Anvadevāti taṃ anubandhamānameva.
                         6. Nijjarasuttavaṇṇanā
     [106] Chaṭṭhe nijjaravatthūnīti nijjarakāraṇāni. Micchādiṭṭhi nijjiṇṇā hotīti
ayaṃ heṭṭhā vipassanāyapi nijjiṇṇā evaṃ pahīnā, kasmā puna gahitāti?
asamucchinnattā.
@Footnote: 1 cha.Ma. santatakārīti
@2 cha.Ma. idamatthantissa  3 Ma. idha virujjhanaṃ



The Pali Atthakatha in Roman Character Volume 16 Page 372. http://84000.org/tipitaka/read/attha_page.php?book=16&page=372&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=8369&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=8369&pagebreak=1#p372


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]