ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 374.

                       12. Dutiyaasekhasuttavaṇṇanā
     [112] Dvādasame asekhiyāti asekhāyeva, asekhasantakā vā. Iminā suttena
khīṇāsavova kathitoti.
                        Samaṇasaññāvaggo paṭhamo.
                           -----------
                        12. 2. Paccorohaṇivagga
                      1-2. Adhammasuttadvayavaṇṇanā
     [113-114] Dutiyassa paṭhame pāṭiyekkaṃ pucchā ca vissajjanañca kataṃ. 1- Dutiye
ekatova.
                       3. Tatiyaadhammasuttavaṇṇanā
     [115] Tatiye uddesaṃ uddisitvāti mātikaṃ nikkhipitvā. Satthu ceva
saṃvaṇṇitoti pañcasu ṭhānesu etadagge ṭhapentena satthārā saṃvaṇṇito. Sambhāvitoti
guṇasambhāvanāya sambhāvito. Pahotīti sakkoti.
     Atisitvāti atikkamitvā. Jānaṃ jānātīti jānitabbakaṃ jānāti. Passaṃ passatīti
passitabbakaṃ passati. Cakkhubhūtoti cakkhu viya bhūto jāto nibbatto. Ñāṇabhūtoti
ñāṇasabhāvo. Dhammabhūtoti dhammasabhāvo. Brahmabhūtoti seṭṭhasabhāvo. Vattāti vattuṃ
samattho. Pavattāti pavattetuṃ samattho. Atthassa ninnetāti atthaṃ nīharitvā dassetā.
Yathā no bhagavāti yathā amhākaṃ bhagavā byākareyya.
@Footnote: 1 cha.Ma. vissajjanā ca katā



The Pali Atthakatha in Roman Character Volume 16 Page 374. http://84000.org/tipitaka/read/attha_page.php?book=16&page=374&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=8416&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=8416&pagebreak=1#p374


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]