ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 378.

Parehi dinnaṃ upakappati. Dāyakopi anipphaloti yaṃ sandhāya taṃ dānaṃ dinnaṃ,
tassa upakappatu vā mā vā, dāyakena pana na sakkā nipphalena bhavituṃ, dāyako
tassa dānassa vipākaṃ labhatiyeva.
     Aṭṭhānepi bhavaṃ gotamo parikappaṃ vadatīti anokāse uppannepi tasmiṃ ñātake
bhavaṃ gotamo dānassa phalaṃ parikappetiyeva paññāpetiyevāti pucchati. Brāhmaṇassa
hi "evaṃ dinnassa dānassa phalaṃ dāyako na labhatī"ti laddhi. Athassa bhagavā
pañhaṃ paṭijānitvā "dāyako nāma yattha katthaci puññaphalūpajīviṭṭhāne nibbatto
dānassa phalaṃ labhatiyevā"ti dassetuṃ idha brāhmaṇātiādimāha. So tattha lābhī
hotīti so tattha hatthiyoniyaṃ nibbattopi maṅgalahatthiṭṭhānaṃ patvā lābhī hoti.
Assādīsupi eseva nayo. Sādhuvaggo uttānatthoyevāti.
                        Jāṇussoṇivaggo dutiyo.
                       Catutthapaṇṇāsako niṭṭhito.
                        -----------------



The Pali Atthakatha in Roman Character Volume 16 Page 378. http://84000.org/tipitaka/read/attha_page.php?book=16&page=378&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=8490&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=8490&pagebreak=1#p378


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]