ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 379.

                        21. 1. Karajakāyavagga
     [211] Pañcamassa paṭhamādīni uttānatthāneva.
                    6. Saṃsappatipariyāyasuttavaṇṇanā 1-
     [216] Chaṭṭhe saṃsappatipariyāyaṃ 2- vo bhikkhave dhammapariyāyanti saṃsappanassa
kāraṇaṃ desanāsaṅkhātaṃ dhammadesanaṃ. Saṃsappatīti taṃ kammaṃ karonto āsappati parisappati
vipphandati. Jimhā gatīti tena kammena yaṃ gatiṃ gamissati, sā jimhā hoti.
Jimhupapattīti tassa yaṃ gatiṃ upapajjissati, sāpi jimhāva hoti. Saṃsappajātikāti
saṃsappanasabhāvā. Bhūtā bhūtassa upapatti hotīti bhūtasmā sabhāvato vijjamānakammā
sattassa nibbatti hoti. Phassā phusantīti vipākaphassā phusanti.
                     7-8. Sañcetanikasuttadvayavaṇṇanā
     [217-218] Sattame sañcetanikānanti cetetvā pakappetvā katānaṃ. Upacitānanti
citānaṃ vaḍḍhitānaṃ. Appaṭisaṃviditvāti tesaṃ kammānaṃ vipākaṃ avediyitvā.
Byantībhāvanti vigatantabhāvaṃ 3- tesaṃ kammānaṃ paricchedaparivaṭumakāraṇaṃ. 4- Tañca kho
diṭṭheva dhammeti tañca kho vipākaṃ diṭṭhadhammavedanīyaṃ diṭṭheva dhamme uppajjati. 5-
Upapajjeti 6- upapajjavedanīyaṃ anantare attabhāve. Apare vā pariyāyeti
aparāpariyavedanīyaṃ pana saṃsārappavatte sati satasahassameva attabhāveti. 7- Iminā idaṃ
dasseti "saṃsārappavatte sati laddhavipākārahakamme 8- na vijjati so jagatippadeso, yattha
ṭhito mucceyya pāpakammā"ti. Tividhāti tippakāRā. Kāyakammantasandosabyāpattīti
kāyakammantassa dosasaṅkhātā 9- vipatti. Iminā nayena sabbapadāni veditabbāni. Aṭṭhame
apaṇṇako maṇīti samantato caturasso pāsako.
@Footnote: 1 cha.Ma. saṃsappanīyasutta...  2 cha.Ma. saṃsappanīyapariyāya  3 Ma. santibhāvaṃ
@4 cha.Ma....vaṭumatākaraṇaṃ  5 cha.Ma. ayaṃ pāṭho na dassati  6 Ma. upapajjāti,
@cha. upapajjanti  7 Sī. sahassime attabhāve vāti, cha.Ma. sahassimepi attabhāveti
@8 Ma. paṭiladdhavipākavārakammena, cha. paṭiladdhavipākārahakamme  9 cha.Ma. kāyakammantasaṅkhātā



The Pali Atthakatha in Roman Character Volume 16 Page 379. http://84000.org/tipitaka/read/attha_page.php?book=16&page=379&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=8503&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=8503&pagebreak=1#p379


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]