ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 383.

Patanaṃ passatīti 1- attho. Neva paṭhaviṃ nissāya jhāyatīti samāpattisukhanikantiyā abhāvena
paṭhavīārammaṇāya catukkapañcakajjhānasaññāya na jhāyati, nikantiyā abhāveneva so
ājānīyo nāma hotīti. Jhāyati ca panāti nibbānārammaṇāya phalasamāpattiyā
jhāyati. Paṭhaviyaṃ paṭhavīsaññā vibhūtā hotīti paṭhavārammaṇe uppannā catukka-
pañcakajjhānasaññā vibhūtā pākaṭā hoti. "vibhūtā bhante rūpasaññā avibhūtā
aṭṭhikasaññā"ti imasmiñhi sutte samatikkamassa atthitāya vibhūtatā vuttā, idha pana
vipassanāvasena aniccadukkhānattato diṭṭhattā vibhūtā nāma  jātā. Āposaññādīsupi
eseva nayo. Evamettha heṭṭhā viya samāpattivasena samatikkamaṃ avatvā
vipassanāvāravasena 2- samatikkamo vutto. Evaṃjhāyīti evaṃ vipassanāpaṭipāṭiyā
āgantvā uppāditāya phalasamāpattiyā jhāyanto.
                       10. Moranivāpasuttavaṇṇanā
     [10] Dasame accantaniṭṭhoti antaṃ atītattā 3- accantasaṅkhātaṃ avināsadhammaṃ
nibbānaṃ niṭṭhā assāti accantaniṭṭho. Iminā nayena sesapadāni veditabbāni.
Janetasminti janitasmiṃ, pajāyāti attho. Ye gottapaṭisārinoti ye janā  tasmiṃ
gotte  paṭisaranti "ahaṃ gotamo ahaṃ kassapo"ti,   tesu loke gottapaṭisārīsu khattiyo
seṭṭho. Anumatā mayāti mama sabbaññutañāṇena saddhiṃ saṃsandetvā desitā mayā
anuññātā. Sesaṃ sabbattha uttānatthamevāti.
                         Nissayavaggo paṭhamo.
                         --------------
@Footnote: 1 cha.Ma. vipassatīti  2 cha.Ma. vipassanācāravasena  3 Sī.,Ma. atikkantā



The Pali Atthakatha in Roman Character Volume 16 Page 383. http://84000.org/tipitaka/read/attha_page.php?book=16&page=383&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=8577&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=8577&pagebreak=1#p383


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]