ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 388.

Gavesamāno carati. Tamenaṃ aññataro atthacarako disvā "kiṃ bho carasī"ti pucchati.
So "jīvitavuttiṃ pariyesāmī"ti āha. Itaro "tenahi samma āgaccha, etaṃ pāsāṇaṃ
pavattehī"ti  1- āha. So taṃ pavattetvā 2- uparūpariṭṭhitā vā kucchiyā kucchiṃ
āhacca ṭhitā vā ekādasa kumbhiyo passati. Evaṃ ekappayogena ekādasannaṃ adhigamo
hotīti.
     Ācariyadhanaṃ pariyesissantīti aññatitthiyā hi yassa santike sippaṃ
uggaṇhanti, tassa sippuggahaṇato pure vā pacchā vā antarantarā vā gehato
nīharitvā dhanaṃ denti. Yesaṃ gehe natthi, te ñātisabhāgato pariyesanti. Yesaṃ tampi
natthi, te sabhāgato pariyesanti. Tathā alabhamānā bhikkhaṃpi caritvā dentiyeva. Taṃ
sandhāyetaṃ vuttaṃ.
     Kiṃ panāhanti bāhirakā tāva aniyyānikepi sāsane sippamattadāyakassa
dhanaṃ pariyesanti, ahaṃ pana evaṃvidhe niyyānikasāsane ekādasavidhaṃ amatuppattipaṭipadaṃ
desentassa ācariyassa pūjaṃ kiṃ na karissāmi, karissāmiyevāti vadati. Pacceka-
dussayugena acchādesīti ekamekassa bhikkhuno ekekaṃ dussayugaṃ adāsīti attho.
Samudācāravacanaṃ panettha evarūpaṃ hoti, tasmā acchādesīti vuttaṃ. Pañcasataṃ vihāranti
pañcasatagghanikaṃ paṇṇasālaṃ kāresīti attho.
                        7. Gopālasuttavaṇṇanā
     [17] Sattame tisso kathā ekanāḷikā caturassā nisinnavattikāti. Tattha
pāliṃ vatvā ekekassa padassa atthakathanaṃ ekanāḷikā nāma. Apaṇḍitagopālakaṃ
dassetvā, apaṇḍitabhikkhuṃ dassetvā, paṇḍitagopālakaṃ dassetvā, paṇḍitabhikkhuṃ
dassetvāti catukkaṃ bandhitvā kathanaṃ caturassā nāma. Apaṇḍitagopālakaṃ dassetvā
pariyosānagamanaṃ, apaṇḍitabhikkhuṃ dassetvā pariyosānagamanaṃ, paṇḍitagopālakaṃ dassetvā
@Footnote: 1 cha.Ma. pavaṭṭehīti  2 cha.Ma. pavaṭṭetvā



The Pali Atthakatha in Roman Character Volume 16 Page 388. http://84000.org/tipitaka/read/attha_page.php?book=16&page=388&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=8687&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=8687&pagebreak=1#p388


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]