ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 39.

Vinivijjhanaṭṭhena. Sappasirūpamā sāsaṅkasappaṭibhayaṭṭhena. Ussahissāmīti ussāhaṃ
karissāmi. Dhārayissāmīti samaṇabhāvaṃ dhāressāmi. 1- Abhiramissāmīti abhiratiṃ
uppādessāmi na ukkaṇṭhissāmi. Sesamettha uttānameva. Imasmiṃ sutte
vaṭṭavivaṭṭaṃ kathitanti.
                      7. Paṭhamaanāgatabhayasuttavaṇṇanā
     [77] Sattame āraññakenāti araññavāsinā. Appattassāti asampattassa
jhānavipassanāmaggaphalappabhedassa visesassa pattiyā. Sesapadesupi eseva nayo. So
mamassa antarāyoti so mama jīvitantarāyo ca brahmacariyantarāyo ca, puthujjana-
kālakiriyaṃ karontassa saggantarāyo ca maggantarāyo ca bhaveyya. Handāti
vavassaggatthe 2- nipāto. Viriyaṃ ārabhāmīti duvidhaṃpi viriyaṃ karomi. Satthakāti satthaṃ
viya sandhibandhanacchedakā vātā. Vāḷehīti kakkhaḷehi. Māṇavehīti corehi.
Katakammehi vā akatakammehi vāti ettha corikaṃ katvā nikkhantā katakammā nāma,
corikaṃ kātuṃ gacchantā akatakammā nāma. Tattha katakammā kammassa nipphannattā
sattānaṃ galalohitaṃ gahetvā devatānaṃ baliṃ karonti, akatakammā "evaṃ no kammaṃ
nipphajjissatī"ti paṭhamataraṃ karonti. Idaṃ sandhāya te maṃ jīvitā voropeyyunti
vuttaṃ. Vāḷā amanussāti kakkhaḷā duṭṭhā yakkhādayo amanussā.
                      8. Dutiyaanāgatabhayasuttavaṇṇanā
     [78] Aṭṭhame purā maṃ so dhammo āgacchatīti yāva so dhammo maṃ na
upagacchati, tāva ahaṃ puretarameva viriyaṃ ārabhāmīti attho. Khīrodakībhūtāti khīrodakaṃ
viya bhūtā ekībhāvaṃ upagatā. Piyacakkhūhīti mettacakkhūhi.
@Footnote: 1 cha.Ma. dhārayissāmi  2 Ma. vacanasāmatthe



The Pali Atthakatha in Roman Character Volume 16 Page 39. http://84000.org/tipitaka/read/attha_page.php?book=16&page=39&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=880&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=880&pagebreak=1#p39


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]