ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 396.

"vadeyyātha bhante yena attho"ti pavārenti. Paccayābhihāro nāma vatthādīni
vā sappinavanītādīni vā gahetvā bhikkhussa santikaṃ gantvā "gaṇhatha bhante
yāvatakena attho"ti vadanti. Tatra bhikkhu mattaṃ na jānātīti bhikkhu tesu paccayesu
pamāṇaṃ na jānāti. "dāyakassa vaso veditabbo, deyyadhammassa vaso veditabbo,
attano thāmo veditabbo"ti iminā nayena pamāṇayuttakaṃ aggahetvā yaṃ āharanti,
taṃ sabbaṃ gaṇhātīti attho. Manussā vippaṭisārino na puna abhiharitvā pavārenti.
So paccayehi kilamanto kammaṭṭhānaṃ gahetvā vaḍḍhetuṃ na sakkoti .pe. Paribāhiro
hoti.
     Te na atirekapūjāya pūjetā hotīti so gopālako mahāusabhe viya te there
bhikkhu imāya āvi ceva raho ca mettākāyakammādikāya atirekapūjāya na pūjeti. Tato
te therā "ime amhesu garucittīkāraṃ na karontī"ti navake bhikkhū dvīhi saṅgahehi
na gaṇhanti, neva dhammasaṅgahena saṅgaṇhanti na āmisasaṅgahena saṅgaṇhanti,
cīvarena vā pattena vā pattapariyāpannena vā  vasanaṭṭhānena vā kilamante
nappaṭijagganti, pāliṃ vā aṭṭhakathaṃ vā dhammakathābandhaṃ vā guḷhaganthaṃ vā na
sikkhāpenti. Navakā therānaṃ santikā sabbaso ime dve saṅgahe alabhamānā
imasmiṃ sāsane patiṭṭhātuṃ na sakkonti. Yathā tassa gopālakassa gogaṇo na
vaḍḍhati, evaṃ sīlādīhi na vaḍḍhanti. Yathā ca so gopālako pañcahi gorasehi, evaṃ
pañcahi dhammakkhandhehi paribāhirā honti. Sukkapakkho kaṇhapakkhe vuttavipallāsa-
vasena yojetvā veditabbo. 1- Sesaṃ imasmiṃ ceva vagge ito ca uttari sabbasuttesu
uttānatthamevāti. 1-
                 Manorathapūraṇiyā nāma aṅguttaranikāyaṭṭhakathāya
                     ekādasakanipātavaṇṇanā niṭṭhitā.
@Footnote: 1-1 cha.Ma. ime pāṭhā na dissanti



The Pali Atthakatha in Roman Character Volume 16 Page 396. http://84000.org/tipitaka/read/attha_page.php?book=16&page=396&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=8869&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=8869&pagebreak=1#p396


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]