ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ROMAN letter
ATTHAKATHA Book 16 : PALI ROMAN An.A. (manoratha.3)

Page 396.

"vadeyyatha bhante yena attho"ti pavarenti. Paccayabhiharo nama vatthadini
va sappinavanitadini va gahetva bhikkhussa santikam gantva "ganhatha bhante
yavatakena attho"ti vadanti. Tatra bhikkhu mattam na janatiti bhikkhu tesu paccayesu
pamanam na janati. "dayakassa vaso veditabbo, deyyadhammassa vaso veditabbo,
attano thamo veditabbo"ti imina nayena pamanayuttakam aggahetva yam aharanti,
tam sabbam ganhatiti attho. Manussa vippatisarino na puna abhiharitva pavarenti.
So paccayehi kilamanto kammatthanam gahetva vaddhetum na sakkoti .pe. Paribahiro
hoti.
     Te na atirekapujaya pujeta hotiti so gopalako mahausabhe viya te there
bhikkhu imaya avi ceva raho ca mettakayakammadikaya atirekapujaya na pujeti. Tato
te thera "ime amhesu garucittikaram na karonti"ti navake bhikkhu dvihi sangahehi
na ganhanti, neva dhammasangahena sanganhanti na amisasangahena sanganhanti,
civarena va pattena va pattapariyapannena va  vasanatthanena va kilamante
nappatijagganti, palim va atthakatham va dhammakathabandham va gulhagantham va na
sikkhapenti. Navaka theranam santika sabbaso ime dve sangahe alabhamana
imasmim sasane patitthatum na sakkonti. Yatha tassa gopalakassa gogano na
vaddhati, evam siladihi na vaddhanti. Yatha ca so gopalako pancahi gorasehi, evam
pancahi dhammakkhandhehi paribahira honti. Sukkapakkho kanhapakkhe vuttavipallasa-
vasena yojetva veditabbo. 1- Sesam imasmim ceva vagge ito ca uttari sabbasuttesu
uttanatthamevati. 1-
                 Manorathapuraniya nama anguttaranikayatthakathaya
                     ekadasakanipatavannana nitthita.
@Footnote: 1-1 cha.Ma. ime patha na dissanti



The Pali Atthakatha in Roman Character Volume 16 Page 396. http://84000.org/tipitaka/read/attha_page.php?book=16&page=396&pages=1&modeTY=2&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=8869&modeTY=2&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=8869&modeTY=2&pagebreak=1#p396


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]