ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 398.

     Paramasuvisuddhasaddhābuddhiviriyapaṭimaṇḍitena sīlācārajjavamaddavatādi-
guṇasamudayasamuditena sakasamayasamayantaragahanajjhogāhanasamatthena paññāveyyattiyasamannāgatena
tipiṭakapariyattippabhede sāṭṭhakathe satthusāsane appaṭihatañāṇappabhāvena mahāveyyā-
karaṇena karaṇasampattijanitasukhaviniggatamadhuroḷāravacanavaṇṇayuttena yuttamuttavādinā vā
divarena mahākavinā pabhinnapaṭisambhidāparivāre chaḷabhiññādippabhedaguṇapaṭimaṇḍite
uttarimanussadhamme suppatiṭṭhitabuddhīnaṃ therānaṃ theravaṃsappadīpānaṃ mahāvihāravāsīnaṃ
vaṃsālaṅkārabhūtena suvipulavisuddhabuddhinā buddhaghosoti garūhi katanāmadheyyena therena
katā ayaṃ manorathapūraṇī nāma aṅguttaranikāyaṭṭhakathā:-
     tāva tiṭṭhatu lokasmiṃ          lokanittharaṇesinaṃ
     dasseti kulaputtānaṃ           nayaṃ cittavisuddhiyā.
     Yāva buddhoti nāmampi         suddhacittassa tādino
     lokamhi lokajeṭṭhassa         pavattati mahesinoti.
                          Manorathapūraṇī nāma
                aṅguttaranikāyaṭṭhakathā sabbākārena  niṭṭhitā.


The Pali Atthakatha in Roman Character Volume 16 Page 398. http://84000.org/tipitaka/read/attha_page.php?book=16&page=398&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=8918&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=8918&pagebreak=1#p398


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]