ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 4.

                            2. Balavagga
                        1. Ananussutasuttavaṇṇanā
    [11] Dutiyassa paṭhame pubbāhaṃ bhikkhave ananussutesu dhammesūti ahaṃ
bhikkhave pubbe ananussutesu dhammesu catusaccadhammesu. Abhiññāvosānapāramippatto
paṭijānāmīti catūsu saccesu catūhi maggehi soḷasavidhassa kiccassa karaṇena
abhijānitvā vosānapāramiṃ sabbesaṃ kiccānaṃ niṭṭhitattā katakiccabhāvaṃ pāraṃ
patto paṭijānāmīti mahābodhipallaṅke attano āgamanīyaguṇaṃ dasseti. Tathāgatassāti
aṭṭhahi kāraṇehi tathāgatassa. Tathāgatabalānīti yathā tehi gantabbaṃ, tatheva gatāni
pavattāni ñāṇabalāni. Āsabhaṇṭhānanti seṭṭhaṭṭhānaṃ. Sīhanādanti abhītanādaṃ.
Brahmacakkanti seṭṭhacakkaṃ. Pavattetīti katheti. 1-
                          2. Kūṭasuttavaṇṇanā
    [12] Dutiye sekhabalānīti sekhānaṃ ñāṇabalāni. Agganti uttamaṃ. Sesabalāni
gopānasiyo kūṭaṃ viya saṅgaṇhātīti saṅgāhikaṃ. Tāneva balāni saṃhatāni karotīti
saṅghātaniyaṃ.
                        3. Saṅkhittasuttavaṇṇanā
    [13] Tatiye tattha muṭṭhasaccena 2- na kampatīti satibalaṃ. Uddhaccena 3- na
kampatīti samādhibalaṃ.
                         4. Vitthatasuttavaṇṇanā
    [14] Catutthe satinepakkenāti ettha nepakkaṃ vuccati paññā, sā satiyā
upakārabhāvena gahitā.
@Footnote: 1 Sī.,Ma. pavattetīti pavatteti katheti  2 cha.Ma. muṭṭhassacce  3 cha.Ma. uddhacce



The Pali Atthakatha in Roman Character Volume 16 Page 4. http://84000.org/tipitaka/read/attha_page.php?book=16&page=4&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=68&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=68&pagebreak=1#p4


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]