ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 42.

                         5. Akkhamasuttavaṇṇanā
     [85] Pañcame akkhamo hoti rūpānanti rūpārammaṇānaṃ anadhivāsako
hoti, tadārammaṇehi rāgādīhi abhibhuyyati. Eseva nayo sabbattha.
                     6. Paṭisambhidāppattasuttavaṇṇanā
     [86] Chaṭṭhe atthapaṭisambhidāppattoti pañcasu atthesu pabhedagataṃ ñāṇaṃ
patto. Dhammapaṭisambhidāppattoti catubbidhe dhamme pabhedagataṃ ñāṇaṃ patto.
Niruttipaṭisambhidāppattoti dhammaniruttīsu pabhedagataṃ ñāṇaṃ patto. Paṭibhāṇa-
paṭisambhidāppattoti tesu tīsu ñāṇesu pabhedagataṃ ñāṇaṃ patto. So pana tāni
tīṇi ñāṇāneva jānāti, na tesaṃ kiccaṃ karoti. Uccāvacānīti mahantakhuddakāni.
Kiṃkaraṇīyānīti iti kātabbāni.
                        7. Sīlavantasuttavaṇṇanā
     [87] Sattamaṃ uttānameva. Sīlaṃ panettha khīṇāsavasīlameva, bāhusaccampi
khīṇāsavabāhusaccameva, vācāpi khīṇāsavassa kalyāṇavācāva, jhānānipi kiriyajjhānāneva
kathitānīti veditabbāni.
                         8. Therasuttavaṇṇanā
     [88] Aṭṭhame theroti thirabhāvappatto. Rattaññūti pabbajitadivasato paṭṭhāya
atikkantānaṃ bahunnaṃ rattīnaṃ ñātā. Ñātoti paññāto pākaṭo. Yasassīti yasanissito.
Micchādiṭṭhikoti ayāthāvadiṭṭhiko. Saddhammā vuṭṭhāpetvāti dasakusalakammapatha-
dhammato vuṭṭhāpetvā. Asaddhamme patiṭṭhāpetīti dasaakusalakammapathesu patiṭṭhāpeti.



The Pali Atthakatha in Roman Character Volume 16 Page 42. http://84000.org/tipitaka/read/attha_page.php?book=16&page=42&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=944&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=944&pagebreak=1#p42


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]