ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 43.

                        9. Paṭhamasekhasuttavaṇṇanā
     [89] Navame sekhassāti sikkhakassa sakaraṇīyassa. Parihānāyāti upariguṇehi 1-
parihānatthāya. Kammārāmatāti navakamme ramanakabhāvo. Bhassārāmatāti allāpasallāpe
ramanakabhāvo. Niddārāmatāti niddāya 2- ramanakabhāvo. Saṅgaṇikārāmatāti
gaṇasaṅgaṇikāya ramanakabhāvo. Yathāvimuttaṃ cittaṃ na paccavekkhatīti yathā  3- yaṃ
cittaṃ vimuttaṃ, ye ca dosā pahīnā, guṇā ca paṭiladdhā, te paccavekkhitvā
upariguṇapaṭilābhāya vāyāmaṃ na karotīti attho. Iti imasmiṃ sutte sattannaṃ
sekhānaṃ upariguṇehi parihānikāraṇañca vuḍḍhikāraṇañca kathitaṃ. Yañca nāma
sekhassa parihānikāraṇaṃ, taṃ puthujjanassa paṭhamameva hotīti.
                       10. Dutiyasejasuttavaṇṇanā
     [90] Dasame viyattoti byatto cheko. Kiṃkaraṇīyesūti iti kattabbesu.
Cetosamathanti samādhikammaṭṭhānaṃ. Ananulomikenāti sāsanassa ananucchavikena.
Atikālenāti atipātova. Atidivāti divā vuccati majjhantiko, taṃ atikkamitvā.
Ābhisallekhikāti ativiya kilesasallekhikā. Cetovivaraṇasappāyāti cittavivaraṇasaṅkhātānaṃ
samathavipassanānaṃ sappāyā. Appicchakathāti appicchā hothāti kathanakathā.
Santuṭṭhikathāti catūhi paccayehi santuṭṭhā hothāti kathanakathā. Pavivekakathāti tīhi
vivekehi vivittā hothāti kathanakathā. Asaṃsaggakathāti pañcavidhena saṃsaggena
asaṃsaṭṭhā hothāti kathanakathā. Viriyārambhakathāti duvidhaṃ viriyaṃ ārabhathāti kathanakathā.
Sīlakathādīsu sīlaṃ ārabbha kathā sīlakathā. Samādhiṃ ārabbha, paññaṃ ārabbha,
pañcavidhaṃ vimuttiṃ ārabbha, ekūnavīsatipaccavekkhaṇasaṅkhātaṃ vimuttiñāṇadassanaṃ ārabbha
kathā vimuttiñāṇadassanakathā. Na nikāmalābhītiādīsu na icchiticchitalābhī dukkhalābhī
na vipulalābhīti attho. Sesaṃ uttānamevāti.
                         Theravaggo catuttho.
@Footnote: 1 Ma. upariupariguṇehi  2 cha.Ma. niddāyane  3 Sī. yathāssa



The Pali Atthakatha in Roman Character Volume 16 Page 43. http://84000.org/tipitaka/read/attha_page.php?book=16&page=43&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=963&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=963&pagebreak=1#p43


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]