ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 49.

                        5. Maccharinīsuttavaṇṇanā
     [115] Pañcame āvāsamaccharinīti āvāsaṃ maccharāyati, tattha aññesaṃ vāsaṃ
na sahati. Kulamaccharinīti upaṭṭhākakulaṃ maccharāyati, aññesaṃ tattha upasaṅkamanaṃ na
sahati. Lābhamaccharinīti lābhaṃ maccharāyati, aññesantaṃ upapajjantaṃ na sahati.
Vaṇṇamaccharinīti guṇaṃ maccharāyati, aññesaṃ guṇakathaṃ na sahati, dhammamaccharinīti
pariyattidhammaṃ maccharāyati, aññesaṃ dātuṃ na icchati.
                      6-7. Vaṇṇanāsuttādivaṇṇanā
     [116-117] Chaṭṭhe saddhādeyyaṃ vinipātetīti parehi saddhāya dinnapiṇḍapātato
aggaṃ agahetvā parassa deti. Sattame issukinīti issāya samannāgatā. Sesaṃ sabbattha
uttānamevāti.
                        Andhakavindavagago dutiyo.
                         --------------
                         13. 3. Gilānavagga
                      4. Dutiyaupaṭṭhākasuttavaṇṇanā
     [124] Tatiyassa catutthe na paṭibaloti kāyabalena ca ñāṇabalena ca na
samannāgato. 1- Āmisantaroti āmisahetuko cīvarādīni paccāsiṃsamāno.
                     5-6. Anāyussāsuttadvayavaṇṇanā
     [125-126] Pañcame anāyussāti āyupacchedanā na āyuvaḍḍhanā. Chaṭṭhepi
eseva nayo.
@Footnote: 1 cha.Ma. asamannāgato



The Pali Atthakatha in Roman Character Volume 16 Page 49. http://84000.org/tipitaka/read/attha_page.php?book=16&page=49&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=1095&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=1095&pagebreak=1#p49


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]