ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 51.

     Tathāgatavāre atthaññūti pañca atthe jānāti. Dhammaññūti cattāro
dhamme jānāti. Mattaññūti catūsu paccayesu paṭiggahaṇaparibhogamattaṃ jānāti.
Kālaññūti ayaṃ kālo paṭisallānassa, 1- ayaṃ samāpattiyā, ayaṃ dhammadesanāya,
ayaṃ janapadacārikāyāti evaṃ kālaṃ jānāti. Parisaññūti ayaṃ parisā khattiyaparisā
.pe. Ayaṃ samaṇaparisāti jānāti. Anuttaranti navahi lokuttaradhammehi anuttaraṃ.
Dhammacakkanti seṭṭhacakkaṃ.
                     2. Dutiyacakkānuvattanasuttavaṇṇanā
     [132] Dutiye pitarā pavattitaṃ cakkanti cakkavattimhi pabbajite vā kālakate
vā cakkaratanaṃ sattāhamattaṃ ṭhatvā antaradhāyati, kathamesa taṃ anuppavatteti nāma?
pituppaveṇiyaṃ ṭhatvā cakkavattivattaṃ pūretvā cakkavattirajjaṃ kārentopi pitarā
pavattitameva anuppavatteti nāma.
                       3. Dhammarājāsuttavaṇṇanā
     [133] Tatiyaṃ tikanipāte vuttanayameva. Sevitabbāsevitabbe panettha
pacchimapadadvayameva viseso. Tattha sammāājīvo sevitabbo, micchāājīvo na sevitabbo.
Sappāyo gāmanigamo sevitabbo, asappāyo na sevitabbo.
                        4. Yassaṃdisaṃsuttavaṇṇanā
     [134] Catutthe ubhatoti dvīhipi pakkhehi. Mātito ca pitito cāti yassa
hi mātā khattiyā, mātu mātā khattiyā, tassāpi mātā khattiyā. Pitā
khattiyo, pitu pitā khattiyo, tassapi pitā khattiyo. So ubhato sujāto mātito
ca pitito ca. Saṃsuddhagahaṇikoti saṃsuddhāya mātukucchiyā samannāgato. "samavepākiniyā
gahaṇiyā"ti ettha pana kammajatejodhātugahaṇīti vuccati. Yāva sattamā pitāmahayugāti
@Footnote: 1 cha.Ma. paṭisallīnassa



The Pali Atthakatha in Roman Character Volume 16 Page 51. http://84000.org/tipitaka/read/attha_page.php?book=16&page=51&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=1136&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=1136&pagebreak=1#p51


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]