ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 52.

Ettha pitu pitā pitāmaho, pitāmahassa yugaṃ pitāmahayugaṃ. Yuganti āyuppamāṇaṃ
vuccati. Abhilāpamattameva cetaṃ, atthato pana pitāmahoyeva pitāmahayugaṃ. Tato uddhaṃ
sabbepi pubbapurisā  1- pitāmahaggahaṇeneva gahitā. Evaṃ yāva sattamo puriso, tāva
saṃsuddhagahaṇiko,  athavā akkhitto anupakuṭṭho jātivādenāti dasseti. Akkhittoti
"apanetha etaṃ, kiṃ iminā"ti evaṃ akkhitto anapekkhito. 2- Anupakuṭṭhoti na
upakuṭṭho na akkosaṃ vā niddaṃ vā pattapubbo. Kena kāraṇenāti? jātivādena, "itipi
hīnajātiko eso"ti evarūpena vacanenāti attho.
     Aḍḍhotiādīsu 3- yo koci attano santakena vibhavena aḍḍho hoti. Idha
pana na kevalaṃ aḍḍhoyeva, mahaddhano mahatā aparimāṇasaṅkhena dhanena
samannāgatoti attho. Pañcakāmaguṇavasena mahantā uḷārā bhogā assāti
mahābhogo. Paripuṇṇakoṭṭhāgāroti koso vuccati bhaṇḍāgāraṃ, nidahitvā ṭhapitena
dhanena paripuṇṇakoso, dhaññena ca paripuṇṇakoṭṭhāgāroti attho. Athavā catubbidho
koso hatthī assā rathā pattīti, 4- tividhaṃ koṭṭhāgāraṃ dhanakoṭṭhāgāraṃ dhañña-
koṭṭhāgāraṃ vatthakoṭṭhāgāranti. Taṃ sabbaṃpi paripuṇṇamassāti paripuṇṇakosa-
koṭṭhāgāro. Assavāyāti kassaci bahuṃpi dhanaṃ dentassa senā na suṇāti, sā
anassavā nāma hoti. Kassaci adentassāpi suṇātiyeva, ayaṃ assavā nāma.
Ovādapaṭikārāyāti 5-   "idaṃ vo kattabbaṃ, idaṃ na kattabban"ti dinnaovādakarāya.
Paṇḍitoti paṇḍiccena samannāgato. Byattoti paññāveyyattiyena yutto. Medhāvīti
ṭhānuppattikapaññāya samannāgato. Paṭibaloti samattho. Atthe cintetunti vuḍḍhiatthe
cintetuṃ. So hi paccuppannaatthavaseneva "atītepi evaṃ ahesuṃ, anāgatepi
evaṃ bhavissantī"ti cinteti. Vijitāvīnanti vijitavijayānaṃ, mahantena vā vijayena
samannāgatānaṃ. Vimuttacittānanti pañcahi vimuttīhi vimuttamānasānaṃ.
@Footnote: 1 Ma. pitupakkhapurisā  2 cha.Ma. anavakkhitto  3 cha.Ma. addhotiādīsu
@4 cha.Ma. raṭṭhanti  5 cha.Ma. ovādapaṭikarāyāti



The Pali Atthakatha in Roman Character Volume 16 Page 52. http://84000.org/tipitaka/read/attha_page.php?book=16&page=52&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=1158&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=1158&pagebreak=1#p52


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]