ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 53.

                      5-6. Patthanāsuttadvayavaṇṇanā
     [135-136] Pañcame negamajānapadassāti nigamavāsino ca raṭṭhavāsino ca
janassa. Hatthismintiādīhi hatthiassarathatharudhanulekhamuddāgaṇanādīni soḷasamahāsippāni
dassitāni. Anavayoti samattho paripuṇṇo. Sesamettha heṭṭhā vuttanayeneva veditabbaṃ.
Chaṭṭhe uparajjanti 1- uparājabhāvaṃ.
                        7. Appaṃsupatisuttavaṇṇanā
     [137] Sattame purisādhippāyāti asaddhammavasena purise uppannādhippāyā
purisajjhāsayā. Ādānādhippāyoti idāni gahetuṃ sakkhissāmi, idāni na 2-
sakkhissāmīti evaṃ gahaṇādhippāyo. Visaññogādhippāyoti idāni nibbānaṃ
pāpuṇissāmi, idāni pāpuṇissāmīti evaṃ nibbānajjhāsayo.
                        8. Bhattādakasuttavaṇṇanā
     [138] Aṭṭhame bhattādakoti bhattakkhādako, bahubhattabhuñjoti attho.
Okāsapharaṇoti okāsaṃ pharitvā aññesaṃ sambādhaṃ katvā ṭhānena okāsapharaṇo.
Tattha tattha laṇḍaṃ sādheti 3- pātetīti laṇḍasādhano. 4- Ettakā hatthīti gaṇanakāle
salākaṃ gaṇhātīti salākaggāhī. Nisīdanasayanavasena mañcapīṭhaṃ maddatīti mañcapīṭhamaddano. 5-
Bhikkhugaṇanakāle salākaṃ gaṇhātīti salākaggāhī.
                         9. Akkhamasuttavaṇṇanā
     [139] Navame hatthikāyanti hatthighaṭaṃ. Sesesupi eseva nayo. Saṅgāme
avacarantīti saṅgāmāvacaRā. Ekissā vā tiṇodakadattiyā vimānitoti ekadivasaṃ
ca 6- ekena tiṇodakadānena vimānito, ekadivasamattaṃ aladdhatiṇodakoti attho.
@Footnote: 1 cha.Ma. oparajjanti  2 cha.Ma. ayaṃ saddo na dissati  3 cha.Ma. sāreti
@4 cha.Ma. laṇḍasāraṇo  5 Sī. pīṭhamaddano  6 cha.Ma. ayaṃ saddo na dissati



The Pali Atthakatha in Roman Character Volume 16 Page 53. http://84000.org/tipitaka/read/attha_page.php?book=16&page=53&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=1182&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=1182&pagebreak=1#p53


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]