ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 56.

Cetovimuttiṃ .pe. Nirujjhantīti arahattaṃ pana appatto hoti. Pañcamanayena
khīṇāsavo kathito.
     Ārabhajāti 1- āpattivītikkamasambhavā. Vippaṭisārajāti vippaṭisārato jātā.
Pavaḍḍhantīti punappunaṃ uppajjanena vaḍḍhanti. Ārabhaje āsave pahāyāti
vītikkamasambhave āsave āpattidesanāya vā āpattivuṭṭhānena vā pajahitvā.
Paṭivinodetvāti suddhante ṭhitabhāvappaccavekkhaṇena nīharitvā. Cittaṃ paññañca
bhāvetūti vipassanācittañca taṃsampayuttapaññañca bhāvetu. Sesaṃ iminā upāyeneva
veditabbanti.
                        3. Sārandadasuttavaṇṇanā
     [143] Tatiye kāmādhimuttānanti vatthukāmakilesakāmesu adhimuttānaṃ. Dhammānu-
dhammapaṭipannoti navalokuttaradhammatthāya sahasīlakaṃ pubbabhāgapaṭipadaṃ paṭipanno
paṭipattipūrako puggalo dullabho lokasmiṃ.
                        4. Tikaṇḍakīsuttavaṇṇanā
     [144] Catutthe appaṭikūleti appaṭikūlārammaṇe. Paṭikūlasaññīti paṭikūlanti
evaṃsaññī. 2- Eseva nayo sabbattha. Kathaṃ panāyaṃ evaṃ viharatīti? iṭṭhasmiṃ vatthusmiṃ
pana asubhāya vā pharati, aniccato vā upasaṃharati. Evaṃ tāva appaṭikūle paṭikūlasaññī
viharati. Aniṭṭhasmiṃ vatthusmiṃ mettāya vā pharati, dhātuto vā upasaṃharati. Evaṃ
paṭikūle appaṭikūlasaññī viharati. Ubhayasmiṃ pana purimanayassa ca pacchimanayassa ca
vasena tatiyacatutthavārā vuttā, chaḷaṅgupekkhāvasena pañcamo. Chaḷaṅgupekkhā cesā
khīṇāsavassa upekkhāsadisā, na pana khīṇāsavupekkhā. Tattha upekkhako vihareyyāti
majjhattabhāve ṭhito vihareyya. Kvacinīti 3- kismiñci ārammaṇe. Katthacīti
kismiñca
@Footnote: 1 cha.Ma. ārambhajāti  2 Ma. evaṃ katasaññī  3 cha.Ma. kvacanīti



The Pali Atthakatha in Roman Character Volume 16 Page 56. http://84000.org/tipitaka/read/attha_page.php?book=16&page=56&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=1249&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=1249&pagebreak=1#p56


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]