ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 59.

                          4. Catutthapaṇṇāsaka
                         16. 1. Saddhammavagga
                     1. Paṭhamasammattaniyāmasuttavaṇṇanā
     [151] Catutthassa paṭhame abhabbo niyāmaṃ okkamituṃ kusalesu dhammesu
sammattanti kusalesu dhammesu sammattabhūtaṃ magganiyāmaṃ okkamituṃ abhabbo abhājanaṃ.
Kathaṃ paribhotītiādīsu "kiṃkathā nāma esā"ti vadanto kathaṃ paribhoti nāma.
"kinnāmesa katheti, kiṃ ayaṃ jānātī"ti vadanto kathikaṃ 1- paribhoti nāma. "mayaṃ
kiṃ jānāma, kuto amhākaṃ etaṃ sotuṃ balan"ti vadanto attānaṃ paribhoti
nāma. Vipariyāyena sukkapakkho veditabbo.
                     2. Dutiyasammattaniyāmasuttavaṇṇanā
     [152] Dutiye anaññāte aññātamānīti aviññātasmiṃyeva "viññātaṃ idaṃ
mayā"ti evaṃmānī.
                     3. Tatiyasammattaniyāmasuttavaṇṇanā
      [153] Tatiye makkhī dhammaṃ suṇātīti makkhī hutvā guṇamakkhanacittena
dhammaṃ suṇāti. Saupārambhacittoti 2- niggahāropanacitto. Randhagavesīti guṇarandhaṃ
guṇacchiddaṃ gavesanto.
                    4. Paṭhamasaddhammasammosasuttavaṇṇanā
     [154] Catutthe na sakkaccaṃ dhammaṃ suṇantīti ohatasotā sukatakārino
hutvā na suṇanti. Na pariyāpuṇantīti yathāsutaṃ dhammaṃ vaḷañjentāpi sakkaccaṃ
na vaḷañjenti. 3- Pañcamaṃ uttānameva.
@Footnote: 1 ka. kathitaṃ  2 cha.Ma. upārambhacittoti  3 cha.Ma. vaḷañjantāpi sakkaccaṃ na vaḷañjanti



The Pali Atthakatha in Roman Character Volume 16 Page 59. http://84000.org/tipitaka/read/attha_page.php?book=16&page=59&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=1310&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=1310&pagebreak=1#p59


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]