ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 65.

                        7. Codanāsuttavaṇṇanā
     [167] Sattame codakenāti vatthusandassanā āpattisandassanā saṃvāsappaṭikkhepo
sāmīcipaṭikkhepoti catūhi codanāvatthūhi codayamānena. Kālena vakkhāmi no
akālenāti ettha cuditakassa kālo kathito, na codakassa. Paraṃ codentena
hi parisamajjhe vā uposathapavāraṇagge vā āsanasālābhojanasālādīsu vā na
codetabbaṃ, 1- divāṭṭhāne nisinnakāle "karotāyasmā okāsaṃ, ahaṃ āyasmantaṃ
vattukāmo"ti evaṃ okāsaṃ kāretvā codetabbaṃ. Puggalepi jane upaparikkhitvā 2-
yo lolapuggalo abhūtaṃ vatvā bhikkhūnaṃ ayasaṃ āropeti, so okāsakammaṃ vināpi
codetabbo. Bhūtenāti tacchena sabhāvena. Saṇhenāti maṭṭhena mudukena.
Atthasañhitenāti atthakāmatāya hitakāmatāya upetena. Avippaṭisāro upadahitabboti 3-
amaṅkubhāvo uppādetabbo. 4- Alante avippaṭisārāyāti yuttante amaṅkubhāvāya.
Sesamettha uttānatthamevāti. Aṭṭhamaṃ heṭṭhā vuttanayattā pākaṭameva.
                       9. Khippanisantisuttavaṇṇanā
     [169] Navame khippaṃ nisāmayati upadhārayatīti khippanisanti. 5- Suggahitaṃ katvā
gaṇhātīti suggahitaggāhī. Atthakusaloti aṭṭhakathāya cheko. Dhammakusaloti pāliyaṃ
cheko. Niruttikusaloti niruttivacanesu cheko. Byañjanakusaloti akkharappabhede
cheko. Pubbāparakusaloti atthapubbāparaṃ dhammapubbāparaṃ padapubbāparaṃ 6-
akkharapubbāparaṃ 7- anusandhipubbāparanti imasmiṃ pañcavidhe pubbāpare cheko. Tattha
atthapubbāparakusaloti heṭṭhā atthena upari atthaṃ jānāti, upari atthena
heṭṭhā atthaṃ jānāti. Kathaṃ? so hi heṭṭhā atthaṃ ṭhapetvā upari atthe
vutte "heṭṭhā attho atthī"ti jānāti. Upari atthaṃ ṭhapetvā heṭṭhā atthe
@Footnote: 1 cha. codetabbo. evamuparipi  2 cha.Ma. puggalaṃ pana upaparikkhitvā
@3 cha.Ma. upadahātabboti  4 cha.Ma. upanetabbo  5 Sī.,Ma. khippanisantī
@ 6 cha.Ma. ayaṃ pāṭho na dissati  7 cha.Ma. byañjanapubbāparaṃ



The Pali Atthakatha in Roman Character Volume 16 Page 65. http://84000.org/tipitaka/read/attha_page.php?book=16&page=65&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=1445&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=1445&pagebreak=1#p65


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]