ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 66.

Vuttepi "upari attho atthī"ti jānāti. Ubhato ṭhapetvā majjhe atthe vutte
"ubhato attho atthī"ti jānāti. Majjhe atthaṃ ṭhapetvā ubhatobhāgesu atthesu
vuttesu 1- "majjhe attho atthī"ti jānāti. Dhammapubbāparādīsupi eseva nayo.
Anusandhipubbāpare pana sīlaṃ ādiṃ katvā āraddhe suttante matthake chasu
abhiññāsu āgatāsu "yathānusandhiṃ yathānupadacchedaṃ 2- suttanto gato"ti jānāti.
Diṭṭhivasena āraddhe upari saccesu āgatesupi "yathānusandhinā gato"ti jānāti.
Kalahabhaṇḍanavasena āraddhe upari sāraṇīyadhammesu āgatesupi, dvattiṃsatiracchānakathā-
vasena āraddhe upari dasakathāvatthūsu 3- āgatesupi "yathānusandhinā gato"ti jānātīti.
                        10. Bhaddajisuttavaṇṇanā
     [170] Dasame abhibhūti abhibhavitvā ṭhito jeṭṭhako. Anabhibhūtoti aññehi
anabhibhūto. Aññadatthūti ekaṃsavacane nipāto. Dassanavasena daso, sabbaṃ passatīti
adhippāyo. Vasavattīti sabbaṃ janaṃ vase vatteti. Yathā passatoti iṭṭhārammaṇaṃ
vā hotu aniṭṭhārammaṇaṃ vā, yenākārena taṃ passantassa. Anantarā āsavānaṃ
khayo hotīti anantarāyeva arahattaṃ uppajjati. Yathā suṇatoti etthāpi eseva
nayo. Athavā yaṃ cakkhunā rūpaṃ disvā nirantarameva vipassanaṃ paṭṭhapetvā arahattaṃ
pāpuṇāti, taṃ tassa arahattaṃ cakkhuviññāṇānantaraṃ nāma hoti. Taṃ sandhāya
vuttaṃ idaṃ dassanānaṃ agganti. Dutiyepi 4- eseva nayo.
     Yathā sukhitassāti yena maggasukhena sukhitassa. Anantarā āsavānaṃ khayo
hotīti samanantarameva arahattaṃ uppajjati. Idaṃ sukhānaṃ agganti idaṃ maggasukhaṃ
sukhānaṃ uttamaṃ. Yathāsaññissāti idhāpi maggasaññā adhippetā. Yathābhūtassāti
yasmiṃ bhave yasmiṃ attabhāve ṭhitassa. Anantarāti anantarāyena arahattaṃ uppannaṃ. 5-
@Footnote: 1 cha.Ma. atthe vutte  2 Sī. yathānuparicchedaṃ, cha.Ma. yathāparicchedaṃ
@3 aṅ.dasaka. 24/69/102 paṭhamakathāvatthusutta, khu.u. 25/31/139 meghiyasutta
@4 cha.Ma. dutiyapadepi  5 cha.Ma. uppajjati



The Pali Atthakatha in Roman Character Volume 16 Page 66. http://84000.org/tipitaka/read/attha_page.php?book=16&page=66&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=1469&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=1469&pagebreak=1#p66


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]