ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 67.

Idaṃ bhavānaṃ agganti ayaṃ pacchimo attabhāvo bhavānaṃ aggaṃ nāma. Athavā
yathābhūtassāti yehi khandhehi maggakkhaṇe bhūtassa vijjamānassa. Anantarā āsavānaṃ
khayo hotīti maggānantarameva phalaṃ uppajjati. Idaṃ bhavānaṃ agganti idaṃ maggakkhaṇe
khandhapañcakaṃ bhavānaṃ aggaṃ nāmāti.
                         Āghātavaggo dutiyo.
                       -------------------
                         18. 3. Upāsakavagga
                      1-3. Sārajjasuttādivaṇṇanā
     [171-173] Tatiyassa paṭhamadutiyatatiyesu agāriyappaṭipatti kathitā. Sotāpanna-
sakadāgāminopi hontu, vaṭṭantiyeva.
                         4. Verasuttavaṇṇanā
     [174] Catutthe bhayānīti cittutrāsabhayāni. Verānīti akusalaverānipi
puggalaverānipi. Cetasikanti cittanissitaṃ. Dukkhanti kāyappasādavatthukaṃ dukkhaṃ.
Domanassanti domanassavedanaṃ. Imasmiṃ sutte viratippahānaṃ kathitaṃ.
                        5. Caṇḍālasuttavaṇṇanā
     [175] Pañcame upāsakapaṭikiṭṭhoti 1- upāsakapacchimako. Kotuhalamaṅgalikoti
"iminā idaṃ bhavissatī"ti evaṃ pavattattā kotuhalasaṅkhātena  diṭṭhasutamutamaṅgalena
samannāgato. Maṅgalaṃ pacceti no kammanti maṅgalaṃ oloketi, kammaṃ na oloketi.
Ito ca bahiddhāti imamhā sāsanā bahiddhā. Pubbakāraṃ karotīti dānādikaṃ
kusalakiccaṃ paṭhamataraṃ karoti.
@Footnote: 1 cha.Ma. upāsakapatikuṭṭhoti



The Pali Atthakatha in Roman Character Volume 16 Page 67. http://84000.org/tipitaka/read/attha_page.php?book=16&page=67&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=1493&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=1493&pagebreak=1#p67


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]