ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 68.

                          6. Pītisuttavaṇṇanā
     [176] Chaṭṭhe kinti mayanti kena nāma upāyena mayaṃ. Pavivekapītinti
paṭhamadutiyajjhānāni nissāya uppajjanakaṃ pītiṃ. Kāmūpasañhitanti kāmanissitaṃ duvidhe
kāme ārabbha uppajjanakaṃ. Akusalūpasañhitanti "migasūkarādayo vijjhissāmī"ti
saraṃ khipitvā tasmiṃ viraddhe "viraddhaṃ mayā"ti evaṃ akusale nissāya uppajjanakaṃ.
Tādisesu pana ṭhānesu avirajjhantassa "suṭṭhu me viddhaṃ, suṭṭhu me pahaṭan"ti
uppajjanakaṃ akusalūpasañhitaṃ sukhaṃ somanassaṃ nāma. Dānādīnaṃ upakaraṇānaṃ
asampattiyā uppajjamānaṃ pana kusalūpasañhitaṃ dukkhaṃ domanassanti veditabbaṃ.
                        7. Vaṇijjāsuttavaṇṇanā
     [177] Sattame vaṇijjāti vāṇijakammāni. Upāsakenāti tisaraṇagatena.
Satthavaṇijjāti āvudhabhaṇḍaṃ kāretvā tassa vikkayo. Sattavaṇijjāti manussavikkayo.
Maṃsavaṇijjāti sūkaramigādayo posetvā tesaṃ vikkayo. Majjavaṇijjāti yaṅkiñci
  majjaṃ kāretvā tassa vikkayo. Visavaṇijjāti visaṃ kāretvā tassa vikkayo.
Iti sabbaṃpi imaṃ vaṇijjaṃ neva attanā kātuṃ, na pare samādapetvā kāretuṃ vaṭṭati.
                         8. Rājasuttavaṇṇanā
     [178] Aṭṭhame pabbājentīti raṭṭhamhā pabbājenti. Yathāpaccayaṃ vā
karontīti yathādhippāyaṃ yathājjhāsayaṃ karonti. Tatheva 1- pāpakammaṃ pavedentīti
yathā tena kataṃ, taṃ tatheva aññesaṃ ārocenti kathenti.
                          9. Gihisuttavaṇṇanā
     [179] Navame saṃvutakammantanti pihitakammantaṃ. Ābhicetasikānanti
@Footnote: 1 Ma. tameva



The Pali Atthakatha in Roman Character Volume 16 Page 68. http://84000.org/tipitaka/read/attha_page.php?book=16&page=68&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=1514&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=1514&pagebreak=1#p68


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]