ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 69.

Uttamacittanissitānaṃ. Diṭṭhadhammasukhavihārānanti paccakkheyeva dhamme pavattikkhaṇe
sukhavihārānaṃ. Ariyakantehīti ariyānaṃ kantehi maggaphalasīlehi.
     Ariyadhammaṃ samādāyāti ettha ariyadhammoti pañcasīlāni kathitāni. Merayaṃ vāruṇinti
catuvidhaṃ 1- merayaṃ pañcavidhañca suraṃ. Dhammañcānuvitakkayeti navavidhaṃ lokuttaradhammaṃ
anussativasena 2- vitakkeyya. Abyāpajjhaṃ hitaṃ cittanti niddukkhaṃ mettādi-
brahmavihāracittaṃ. Devalokāya bhāvayeti brahmalokatthāya bhāveyya. Puññatthassa
jigiṃsatoti 3- puññena atthikassa puññaṃ gavesantassa. Santesūti buddhapaccekabuddha-
tathāgatasāvakesu. Vipulā hoti dakkhiṇāti evaṃ dinnadānaṃ mahapphalaṃ hoti.
Anupubbenāti sīlapūraṇādinā anukkamena. Sesaṃ tikanipāte vuttatthameva.
                        10. Gavesīsuttavaṇṇanā
     [180] Dasame sitaṃ pātvākāsīti mahāmaggeneva gacchanto taṃ sālavanaṃ
oloketvā "atthi nu kho imasmiṃ ṭhāne kiñci sukāraṇaṃ uppannapubban"ti
addasa kassapabuddhakāle gavesinā upāsakena kataṃ sukāraṇaṃ. Athassa etadahosi
"idaṃ sukāraṇaṃ bhikkhusaṃghassa apākaṭaṃ paṭicchannaṃ, handa naṃ bhikkhusaṃghassa pākaṭaṃ
karomī"ti maggā okkamma aññatarasmiṃ padese ṭhitakova sitapātukammaṃ akāsi,
aggaggadante dassetvā mandahasitaṃ hasi. Yathā hi lokiyamanussā udaraṃ paharantā
"kahaṃ kahan"ti hasanti, na evaṃ buddhā. Buddhānaṃ pana haṭṭhapahaṭṭhākāra-
mattameva hoti.
     Hasitañca nāmetaṃ terasahi somanassasahagatacittehi hoti. Tattha lokiyamahājano
akusalato ca catūhi, kāmāvacarakusalato ca catūhīti aṭṭhahi cittehi hasati, sekhā
akusalato diṭṭhigatasampayuttāni apanetvā chahi cittehi hasanti, khīṇāsavā catūhi
sahetukakiriyācittehi, ekena ahetukakiriyācittenāti pañcahi cittehi hasanti.
@Footnote: 1 cha.Ma. catubbidhaṃ  2 cha.Ma. anussativaseneva  3 cha.Ma. jigīsatoti



The Pali Atthakatha in Roman Character Volume 16 Page 69. http://84000.org/tipitaka/read/attha_page.php?book=16&page=69&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=1535&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=1535&pagebreak=1#p69


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]