ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 7.

                       3. Upakkilesasuttavaṇṇanā
    [23] Tatiye na ca pabhassaranti na ca pabhāvantaṃ. Pabhaṅgu cāti pabhijjana-
sabhāvaṃ. Ayoti kāḷalohaṃ. Lohanti ṭhapetvā idha vuttāni cattāri avasesalohaṃ.
Sajjhunti 1- rajataṃ. Cittassāti catubhūmikakusalacittassa. Tebhūmikassa tāva
upakkilesā honti, 2- lokuttarassa kathaṃ hontīti? uppajjituṃ adānena. 3-
Yadaggena hi uppajjituṃ na denti, tadaggeneva te lokiyassapi lokuttarassapi
upakkilesā nāma honti. Pabhaṅgu cāti ārammaṇe cuṇṇavicuṇṇabhāvūpagamanena
bhijjanasabhāvaṃ. Sammā samādhiyati āsavānaṃ khayāyāti āsavānaṃ khayasaṅkhātaarahattassa atthāya
hetunā kāraṇena samādhiyati. Ettāvatā cittaṃ visodhetvā arahatte patiṭṭhitaṃ khīṇāsavaṃ
dasseti. Idānissa abhiññāpaṭivedhaṃ dassento yassa yassa cātiādimāha. Taṃ
uttānatthamevāti.
                         4. Dussīlasuttavaṇṇanā
    [24] Catutthe hatūpanisoti chinnūpanissayo 4- hatakāraṇo. Yathābhūtañāṇa-
dassananti nāmarūpaparicchedañāṇaṃ ādiṃ katvā taruṇavipassanā. Nibbidāvirāgoti
nibbidā ca virāgo ca. Tattha nibbidā balavavipassanā. Virāgo maggo. Vimuttiñāṇa-
dassananti phalavimutti ca paccavekkhaṇañāṇañca.
                        5. Anuggahitasuttavaṇṇanā
    [25] Pañcame sammādiṭṭhīti vipassanāsammādiṭṭhi. Cetovimuttiphalātiādīsu
cetovimuttīti maggaphalasamādhi. Paññāvimuttīti phalañāṇaṃ. Sīlānuggahitāti sīlena
anuggahitā anurakkhitā. Sutānuggahitāti bāhusaccena anuggahitā. Sākacchānug-
gahitāti dhammasākacchāya anuggahitā. Samathānuggahitāti cittekaggatāya anuggahitā.
@Footnote: 1 cha.Ma. sajjhanti  2 cha.Ma. hontu
@3 cha.Ma. appadānena  4 cha.Ma. hataupanissayo



The Pali Atthakatha in Roman Character Volume 16 Page 7. http://84000.org/tipitaka/read/attha_page.php?book=16&page=7&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=135&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=135&pagebreak=1#p7


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]