ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 71.

                         19. 4. Araññavagga
                        1. Āraññikasuttavaṇṇanā
     [181] Catutthassa paṭhame mandattā momūhattāti neva samādānaṃ jānāti, na ānisaṃsaṃ.
Attano pana mandattā momūhattā aññāṇeneva āraññako hoti. Pāpiccho
icchāpakatoti "araññe me viharantassa `ayaṃ āraññako'ti catupaccayena sakkāraṃ
karissanti, `ayaṃ bhikkhu lajjī pavivitto'tiādīhi ca guṇehi sambhāvissantī"ti 1-
evaṃ pāpikāya icchāya ṭhatvā tāyaeva icchāya abhibhūto hutvā āraññako
hoti. Ummādavasena araññaṃ pavisitvā viharanto pana ummādā cittakkhepā
āraññako nāma hoti. Vaṇṇitanti idaṃ āraññakaṅgaṃ nāma buddhehi ca
buddhasāvakehi ca vaṇṇitaṃ pasatthanti āraññako hoti. Idamatthitanti imāya
kalyāṇāya paṭipattiyā attho etassāti idamatthi, idamatthino bhāvo idamatthitā.
Taṃ idamatthitaṃyeva nissāya, na aññaṃ kiñci lokāmisanti attho. Sesamettha
ito paresu ca uttānatthamevāti. 2-
                         Araññavaggo catuttho.
                         ---------------
                        20. 5. Brāhmaṇavagga
                         1. Soṇasuttavaṇṇanā
     [191] Pañcamassa paṭhame brāhmaṇadhammāti brāhmaṇasabhāvā. Sunakhesūti
kukkuresu. Neva kiṇanti na vikkiṇantīti na gaṇhantā kiṇanti, na dadantā
vikkiṇanti. Sampiyeneva saṃvāsaṃ sambandhāya 3- sampavattentīti piyā piyaṃ
@Footnote: 1 cha.Ma. sambhāvessantīti  2 cha.Ma. uttānatthameva  3 Sī. saṃsaggatthāya



The Pali Atthakatha in Roman Character Volume 16 Page 71. http://84000.org/tipitaka/read/attha_page.php?book=16&page=71&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=1580&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=1580&pagebreak=1#p71


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]