ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 74.

Vikkhambhananissaraṇaṃ tadaṅganissaraṇaṃ samucchedanissaraṇanti. Tattha asubhe paṭhamajjhānaṃ
vikkhambhananissaraṇaṃ nāma, vipassanā tadaṅganissaraṇaṃ nāma, arahattamaggo
samucchedanissaraṇaṃ nāma. Taṃ tividhaṃpi nappajānātīti attho. Attatthampītiādīsu
arahattasaṅkhāto attano attho attattho nāma, paccayadāyakānaṃ attho parattho
nāma, sveva duvidhopi ubhayattho nāma, iminā nayena sabbavāresu attho veditabbo.
     Ayaṃ pana viseso:- byāpādassa nissaraṇantiādīsu hi dve nissaraṇāni
vikkhambhananissaraṇañca samucchedanissaraṇañca. Tattha byāpādassa tāva mettāya
paṭhamajjhānaṃ vikkhambhananissaraṇaṃ nāma, anāgāmimaggo samucchedanissaraṇaṃ, thīnamiddhassa
ālokasaññā vikkhambhananissaraṇaṃ, arahattamaggo samucchedanissaraṇaṃ. Uddhacca-
kukkuccassa yo koci samatho vikkhambhananissaraṇaṃ, uddhaccassa panettha arahattamaggo,
kukkuccassa anāgāmimaggo samucchedanissaraṇaṃ. Vicikicchāya dhammavavaṭṭhānaṃ
vikkhambhananissaraṇaṃ, paṭhamamaggo samucchedanissaraṇaṃ.
     Yā panettha seyyathāpi brāhmaṇa udapatto saṃsaṭṭho lākhāya vātiādikā
upamā vuttā, tāsu udapattoti udakabharitā pāti. Saṃsaṭṭhoti vaṇṇabhedakaraṇavasena
saṃsaṭṭho. Ukkuṭṭhitoti kuṭṭhito. 1- Ussadakajātoti usumajāto. 2-
Sevālapaṇakapariyonaddhoti tilabījakādibhedena sevālena vā nīlamaṇḍūkapiṭṭhivaṇṇena vā
udakapiṭṭhiṃ chādetvā nibbattena paṇakena pariyonaddho. Vāteritoti vātena pharito 3-
kampito. Āviloti appasanno. Luḷitoti asannisinno. Kalalībhūtoti kaddamabhūto. 4-
Andhakāre nikkhittoti koṭṭhakantarādibhede anālokaṭṭhāne ṭhapito. Imasmiṃ sutte
bhagavā tīhi bhavehi desanaṃ nivaṭṭetvā  5- arahattanikūṭena niṭṭhapeti, 6- brāhmaṇo pana
saraṇamatte patiṭṭhitoti.
@Footnote: 1 Sī. ukkaṭṭhitoti kathito, cha.Ma. ukkudhito kudhito  2 cha.Ma. usumakajāto
@3 cha.Ma. erito  4 cha.Ma. kaddamībhūto  5 Sī.,Ma. nibbaṭṭetvā  6 cha.Ma. niṭṭhapesi



The Pali Atthakatha in Roman Character Volume 16 Page 74. http://84000.org/tipitaka/read/attha_page.php?book=16&page=74&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=1647&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=1647&pagebreak=1#p74


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]