ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 77.

Tesu yena kenaci parititto ākaṇṭhappapamāṇaṃ bhuñjitvā ṭhito. Aññesaṃ
hīnānanti aggarasehi aññesaṃ hīnarasānaṃ. Suttasoti suttato, suttabhāvenāti
attho. Sesesupi eseva nayo. Tato tatoti suttādīsu tato tato. Aññesaṃ
puthusamaṇabrāhmaṇappavādānanti ye aññesaṃ puthusamaṇabrāhmaṇānaṃ laddhisaṅkhātappavādā,
tesaṃ. Na pihetīti na paṭṭheti, te kathiyamāne sotuṃpi na icchati.
Jighacchādubbalyaparetoti jighacchāya ceva dubbalabhāvena ca anugato. Madhupiṇḍikanti
sālipiṭṭhaṃ bhajjetvā 1- catumadhurena yojetvā kataṃ baddhasattupiṇḍikaṃ, madhurapūvameva.
Adhigaccheyyāti labheyya. Asecanakanti madhurabhāvakaraṇatthāya aññena rasena
anāsittakaṃ ojavantaṃ paṇītarasaṃ.
     Haricandanassāti suvaṇṇavaṇṇacandanassa. Lohitacandanassāti rattavaṇṇacandanassa.
Surabhigandhanti sugandhagandhaṃ. 2- Darathādayo ca 3- vaṭṭadarathā vaṭṭakilamathā
vaṭṭapariḷāhāeva. Udānaṃ udānesīti udāhāraṃ udāhari. Yathā hi yaṃ telaṃ
mānaṃ gahetuṃ na sakkoti, vissanditvā gacchati, taṃ avasekoti vuccati. Yaṃ ca
jalaṃ taḷākaṃ gahetuṃ na sakkoti, ajjhottharitvā gacchati, taṃ oghoti vuccati. Evameva
yaṃ pītivacanaṃ hadayaṃ gahetuṃ na sakkoti, adhikaṃ hutvā anto asaṇṭhahitvā bahi
nikkhamati, taṃ udānanti vuccati. Evarūpaṃ pītimayaṃ vacanaṃ nicchāresīti attho.
                        5. Piṅgiyānīsuttavaṇṇanā
     [195] Pañcame nīlāti idaṃ sabbasaṅgāhikaṃ. Nīlavaṇṇātiādi tasseva
vibhāgadassanaṃ. Tattha na tesaṃ pakativaṇṇo nīlo, nīlavilepanavilittattā panetaṃ
vuttaṃ. Nīlavatthāti paṭṭadukūlakoseyyādīnipi nesaṃ nīlāneva honti. Nīlālaṅkārāti
nīlamaṇīhi nīlapupphehi alaṅkatā, tesaṃ hatthālaṅkāraassālaṅkārarathālaṅkāra-
sāṇivitānakañcukāpi sabbe nīlāyeva honti. Iminā nayena sabbapadesu attho
veditabbo.
@Footnote: 1 cha.Ma. bhajjitvā  2 cha.Ma. sugandhaṃ  3 cha.Ma. ayaṃ saddo na dissati



The Pali Atthakatha in Roman Character Volume 16 Page 77. http://84000.org/tipitaka/read/attha_page.php?book=16&page=77&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=1719&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=1719&pagebreak=1#p77


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]