ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 78.

     Padumaṃ yathāti yathā satapattaṃ rattapadumaṃ. Kokanadanti tasseva vevacanaṃ.
Pātoti pageva suriyuggamanakāle. Siyāti bhaveyya. Avītagandhanti avigatagandhaṃ.
Aṅgīrasanti bhagavato aṅgamaṅgehi rasmiyo niccharanti, tasmā aṅgīrasoti vuccati.
Tapantamādiccamivantalikkheti dvisahassadīpaparivāresu catūsu mahādīpesu ālokakaraṇa-
vasena antalikkhe tapantaṃ ādiccaṃ viya virocamānaṃ. Aṅgīrasaṃ passāti attānameva
vā mahājanaṃ vā sandhāya evaṃ vadati.
                        6. Mahāsupinasuttavaṇṇanā
     [196] Chaṭṭhe mahāsupināti mahantehi purisehi passitabbato mahantānañca
atthānaṃ nimittabhāvato mahāsupinā. Pāturahesunti pākaṭā ahesuṃ. Tattha
supinaṃ passanto catūhi kāraṇehi passati dhātukkhobhato vā anubhūtapubbato vā
devatopasaṃhārato vā pubbanimittato vāti.
     Tattha pittādīnaṃ khobhakaraṇapaccayappayogena khubhitadhātuko dhātukkhobhato supinaṃ
passati. Passanto ca nānāvidhaṃ supinaṃ passati pabbatā patanto viya, ākāsena
gacchanto viya, vāḷamigahatthicorādīhi anubaddho viya. Anubhūtapubbato passanto
pubbe anubhūtaṃ 1- ārammaṇaṃ passati. Devatopasaṃharato passantassa devatā
atthakāmatāya vā anatthakāmatāya vā atthāya vā anatthāya vā nānāvidhāni
ārammaṇāni upasaṃharanti. So tāsaṃ devatānaṃ ānubhāvena tāni ārammaṇāni
passati. Pubbanimittato passanto puññāpuññavasena uppajjitukāmassa atthassa
vā anatthassa vā pubbanimittabhūtaṃ supinaṃ passati bodhisattassa mātā viya
puttapaṭilābhanimittaṃ, kosalarājā viya soḷasa supine, ayameva bhagavā bodhisattabhūto
ime pañca mahāsupine viya cāti.
     Tattha yaṃ dhātukkhobhato anubhūtapubbato ca supinaṃ 2- passati, na taṃ saccaṃ
@Footnote: 1 cha.Ma. anubhūtapubbaṃ  2 cha.Ma. supine



The Pali Atthakatha in Roman Character Volume 16 Page 78. http://84000.org/tipitaka/read/attha_page.php?book=16&page=78&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=1743&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=1743&pagebreak=1#p78


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]