ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 81.

Āhacca ṭhitā ahosīti naṅgalamattena rattadaṇḍena nābhito uggantvā passantassa
passantasseva vidatthimattaṃ ratanamattaṃ byāmamattaṃ yaṭṭhimattaṃ gāvutamattaṃ
aḍḍhayojanamattaṃ yojanamattanti evaṃ uggantvā uggantvā anekayojanasahassaṃ nabhaṃ
āhacca ṭhitā ahosi. Pādehi ussakkitvāti agganakhato paṭṭhāya pādehi
abhiruhitvā. Nānāvaṇṇāti eko nīlavaṇṇo, eko pītavaṇṇo, eko
lohitavaṇṇo, eko paṇḍupalāsavaṇṇoti evaṃ nānāvaṇṇā. Setāti paṇḍarā
parisuddhā. Mahato miḷhapabbatassāti tiyojanubbedhassa gūthapabbatassa. Uparūpari
caṅkamatīti matthakamatthake caṅkamati. Dīghāyukabuddhā pana tiyojanike miḷhapabbate
anupavisitvā nisinnā viya honti.
     Evaṃ ettakena ṭhānena pubbanimittāni dassetvā idāni saha
pubbanimittehi paṭilābhaṃ dassetuṃ yampi bhikkhavetiādimāha. Tattha sabbaguṇadāyakattā
buddhānaṃ arahattamaggo anuttarā sammāsambodhi nāma. Tasmā yaṃ so cakkavāḷa-
mahāpaṭhaviṃ sirisayanabhisiṃ 1- addasa, taṃ buddhabhāvassa pubbanimittaṃ. Yaṃ himavanta-
pabbatarājānaṃ bimbohanaṃ addasa, taṃ sabbaññutañāṇabimbohanassa pubbanimittaṃ.
Yaṃ cattāro hatthapāde cakkavāḷamatthake ṭhite addasa, taṃ dhammacakkassa appaṭivattiyabhāve
pubbanimittaṃ. Yaṃ attānaṃ uttānakaṃ nipannaṃ  addasa, taṃ tīsu bhavesu avakujjānaṃ
sattānaṃ uttānamukhabhāvassa pubbanimittaṃ. Yaṃ akkhīni ummiletvā passanto viya
ahosi, taṃ dibbacakkhupaṭilābhassa pubbanimittaṃ. Yaṃ yāva bhavaggā ekālokaṃ ahosi,
taṃ anāvaraṇañāṇassa pubbanimittaṃ. Sesaṃ pālinayeneva 2- veditabbanti.
                         7. Vassasuttavaṇṇanā
     [197] Sattame nemittāti nimittapāṭhakā. Tejodhātu pakuppatīti mahā-
aggikkhandho uppajjati. Pāṇinā udakaṃ sampaṭicchitvāti uppannaṃ utusamuṭṭhānaṃ
udakaṃ tiyojanasatena hatthena paṭiggahetvā. Pamattā hontīti attano kīḷāya
@Footnote: 1 cha.Ma. sirisayanabhūtaṃ  2 cha.Ma. pāḷivaseneva



The Pali Atthakatha in Roman Character Volume 16 Page 81. http://84000.org/tipitaka/read/attha_page.php?book=16&page=81&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=1813&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=1813&pagebreak=1#p81


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]