ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 84.

                          5. Pañcamapaṇṇāsaka
                         21. 1. Kimbilavagga
                         1. Kimbilasuttavaṇṇanā
     [201] Pañcamassa paṭhame kimbilāyanti 1- evaṃnāmake nagare. Niculavaneti 2-
muccalindavane. Etadavocāti ayaṃ kira thero tasmiṃyeva nagare seṭṭhiputto satthu
santike pabbajitvā pubbenivāsañāṇaṃ paṭilabhi, so attanā nivuṭṭhaṃ khandhasantānaṃ
anussaranto kassapadasabalassa sāsanosakkanakāle pabbajitvā catūsu parisāsu
sāsane agāravaṃ karontīsu nisseṇiṃ bandhitvā pabbataṃ āruyha tattha samaṇadhammaṃ
katvā attano nivuṭṭhabhāvaṃ 3- addasa. So "satthāraṃ upasaṅkamitvā taṃ kāraṇaṃ
pucchissāmī"ti taṃ 4- "ko nu kho bhante"tiādivacanaṃ avoca.
              Satthari agāravā viharanti appatissāti satthari gāravañceva
jeṭṭhakabhāvañca anupaṭṭhapetvā viharanti. Sesesupi eseva nayo. Tattha cetiyaṅgaṇādīsu
chattaṃ dhāretvā upāhanā āruyha vicaranto nānappakārañca niratthakakathaṃ kathento
satthari agāravo viharati nāma. Dhammassavanagge pana nisīditvā niddāyanto ceva
nānappakārañca niratthakakathaṃ kathento dhamme agāravo viharati nāma. Saṃghamajjhe
bāhāvikkhepakaṃ nānatthakathaṃ kathento theranavamajjhimesu ca cittīkāraṃ akaronto
saṃghe agāravo viharati nāma. Sikkhaṃ aparipūrento sikkhāya agāravo viharati
nāma. Aññamaññaṃ kalahabhaṇḍanādīni karonto aññamaññaṃ agāravo viharati
nāma. Dutiyaṃ uttānatthameva.
                       3. Assājānīyasuttavaṇṇanā
     [203-204] Tatiye ājjavenāti 5- ujukabhāvena avaṅkagamanena. Javenāti
@Footnote: 1 cha.Ma. kimilāyanti  2 Sī. niceluvaneti, Ma. veḷuvaneti  3 Ma. nibbattabhāvaṃ
@4 cha.Ma. etaṃ  5 cha.Ma. ajjavenāti



The Pali Atthakatha in Roman Character Volume 16 Page 84. http://84000.org/tipitaka/read/attha_page.php?book=16&page=84&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=1872&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=1872&pagebreak=1#p84


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]