ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 85.

Padajavena. Maddavenāti sarīramudutāya. Khantiyāti adhivāsanakkhantiyā. Soraccenāti
sucisīlatāya. Bhikkhuvāre ājjavanti ñāṇassa ujukagamanaṃ. Javoti sūrassa 1- hutvā
ñāṇassa gamanabhāvo. 2- Maddavanti sīlamaddavaṃ. Khantīti adhivāsanakkhantiyeva.
Soraccanti 3- sucisīlatāyeva. Catutthe pañcabalāni missakāni kathitāni.
                        5. Cetokhilasuttavaṇṇanā
     [205] Pañcame cetokhilāti cittassa thaddhabhāvā kacavarabhāvā khāṇukabhāvā. Satthari
kaṅkhatīti satthu sarīre vā guṇe vā kaṅkhati. Sarīre kaṅkhamāno "dvattiṃsavarapurisalakkhaṇa-
paṭimaṇḍitaṃ nāma sarīraṃ atthi nu kho natthī"ti kaṅkhati, guṇe kaṅkhamāno
"atītānāgatapaccuppannajānanasamatthaṃ sabbaññutañāṇaṃ atthi nu kho natthī"ti kaṅkhati.
Vicikicchatīti vicinanto kicchati, dukkhaṃ āpajjati, vinicchituṃ 4- na sakkoti.
Nādhimuccatīti evametanti adhimokkhaṃ na paṭilabhati. Na sampasīdatīti guṇesu otaritvā
nibbicikicchabhāvena pasīdituṃ anāvilo bhavituṃ na sakkoti. Ātappāyāti
kilesasantāpakaviriyakaraṇatthāya. Anuyogāyāti punappunaṃ yogāya. Sātaccāyāti
satatakiriyāya. Padhānāyāti padahanatthāya. Ayaṃ paṭhamo cetokhiloti ayaṃ satthari
vicikicchāsaṅkhāto paṭhamo cittassa thaddhabhāvo evameva tassa 5- bhikkhuno appahīno
hoti.
     Dhammeti pariyattidhamme ca paṭivedhadhamme ca. Pariyattidhamme kaṅkhamāno "tepiṭakaṃ
buddhavacanaṃ caturāsītidhammakkhandhasahassānīti vadanti, atthi nu kho etaṃ natthī"ti
kaṅkhati. Paṭivedhadhamme kaṅkhamāno "vipassanānissando maggo nāma, magganissando 6-
phalannāma, sabbasaṅkhārapaṭinissaggo nibbānaṃ nāmāti vadanti, taṃ atthi nu kho
natthī"ti kaṅkhati. Saṃghe kaṅkhatīti "ujupaṭipanno"tiādīnaṃ padānaṃ vasena "evarūpaṃ
paṭipadaṃ paṭipanno cattāro maggaṭṭhā cattāro phalaṭṭhāti aṭṭhannaṃ puggalānaṃ
@Footnote: 1 cha. sūraṃ  2 Sī. vahanabhāvo  3 cha.Ma. soraccaṃ
@4 vinicchetuṃ  5 cha.Ma. evametassa  6 cha.Ma. magganissandaṃ



The Pali Atthakatha in Roman Character Volume 16 Page 85. http://84000.org/tipitaka/read/attha_page.php?book=16&page=85&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=1895&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=1895&pagebreak=1#p85


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]