ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 86.

Samūhabhūto saṃgho nāma atthi nu kho natthī"ti kaṅkhati. Sikkhāya kaṅkhamāno
"adhisīlasikkhā nāma adhicittasikkhā adhipaññāsikkhā nāmāti vadanti, sā atthi
nu kho natthī"ti kaṅkhati. Ayaṃ pañcamoti ayaṃ sabrahmacārīsu kopasaṅkhāto
pañcamo cittassa thaddhabhāvo kacavarabhāvo khāṇukabhāvo.
                        6. Vinibandhasuttavaṇṇanā
     [206] Chaṭṭhe cetasovinibandhāti cittaṃ vinibandhitvā muṭṭhiyaṃ katvā viya
gaṇhantīti cetasovinibandhā. Kāmeti vatthukāmepi kilesakāmepi. Kāyeti
attano kāye. Rūpeti bahiddhārūpe. Yāvadatthanti yattakaṃ icchati, tattakaṃ.
Udarāvadehakanti udarapūraṃ. Tañhi udaraṃ avadehanato udarāvadehakanti vuccati.
Seyyasukhanti mañcapīṭhasukhaṃ utusukhaṃ vā. Passasukhanti yathā samparivattakaṃ sayantassa
dakkhiṇapassavāmapassānaṃ sukhaṃ hoti, evaṃ uppannaṃ sukhaṃ. Middhasukhanti niddāsukhaṃ.
Anuyuttoti yuttappayutto viharati. Paṇidhāyāti paṭṭhayitvā. Sīlenātiādīsu
sīlanti catupārisuddhisīlaṃ. Vattanti vattasamādānaṃ. Tapoti tapacaraṇaṃ. Brahmacariyanti
methunavirati. Devo vā bhavissāmīti mahesakkhadevo vā bhavissāmi. Devaññataro
vāti appesakkhadevesu vā aññataroti.
                       7-8. Yāgusuttādivaṇṇanā
     [207-208] Sattame vātaṃ anulometīti vātaṃ anulometvā harati. Vatthiṃ
sodhetīti dhamaniyo suddhā karoti. Āmāvasesaṃ pācetīti sace āmāvasesakaṃ hoti,
taṃ pāceti. Aṭṭhame acakkhussanti na cakkhūnaṃ hitaṃ,  cakkhuṃ visuddhiṃ 1- na karoti.
                        9. Gītassarasuttavaṇṇanā
      [209] Navame āyatakenāti dīghena, paripuṇṇapadabyañjanakaṃ 2- gāthāvattañca
@Footnote: 1 cha.Ma. cakkhuṃ visuddhaṃ  2 Sī. paripuṇṇapadabyañjanataṃ



The Pali Atthakatha in Roman Character Volume 16 Page 86. http://84000.org/tipitaka/read/attha_page.php?book=16&page=86&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=1919&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=1919&pagebreak=1#p86


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]