ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 88.

Bhinnasaṃvaro. Pamādādhikaraṇanti pamādakāraṇā. Idañca suttaṃ gahaṭṭhānaṃ vasena āgataṃ,
pabbajitānaṃpi pana labbhateva. Gahaṭṭho hi yena yena sippaṭṭhānena jīvikaṃ
kappeti, yadi kasiyā yadi vaṇijjāya pāṇātipātādivasena pamatto taṃ taṃ
yathākālaṃ sampādetuṃ na sakkoti, athassa mūlaṃ nassati. Māghātakālepi pāṇātipātaṃ
adinnādānādīni ca karonto daṇḍavasena mahatiṃ bhogajāniṃ nigacchati. Pabbajito
dussīlo pamādakāraṇā sīlato buddhavacanato jhānato sattaariyadhanato ca jāniṃ
nigacchati. Gahaṭṭhassa "asuko asukakule jāto dussīlo pāpadhammo pariccatta-
idhalokaparaloko bhattamattaṃpi 1- na detī"ti catuparisamajjhe pāpako kittisaddo
abbhuggacchati. Pabbajitassa "asuko nāsakkhi sīlaṃ rakkhituṃ buddhavacanaṃ gahetuṃ,
vejjakammādīhi jīvati, chahi agāravehi samannāgato"ti evaṃ abbhuggacchati.
     Avisāradoti gahaṭṭho tāva "avassaṃ bahunnaṃ sannipātaṭṭhāne koci mama
kammaṃ jānissati, atha maṃ niggaṇhissanti vā. Rājakulassa vā dassantī"ti sabhayo
upasaṅkamati, maṅkubhūto ca patitakkhandho adhomukho aṅguṭṭhakena bhūmiṃ kasanto nisīdati,
visārado hutvā kathetuṃ na sakkoti. Pabbajitopi "bahū bhikkhū sannipatitā, avassaṃ
koci mama kammaṃ jānissati, atha me uposathaṃpi pavāraṇaṃpi ṭhapetvā sāmaññā cāvetvā
nikkaḍḍhissantī"ti    sabhayo upasaṅkamati, visārado hutvā kathetuṃ na sakkoti.
Ekacco pana dussīlopi daḷito vicarati, 2- sopi ajjhāsayena maṅku hotiyeva.
     Sammūḷho kālaṃ karotīti tassa hi maraṇamañce nipannassa dussīlakammaṃ
samādāya vattiṭṭhānaṃ āpāthaṃ āgacchati. So ummiletvā idhalokaṃ passati,
nimmiletvā paralokaṃ. Tassa cattāro apāyā upaṭṭhahanti, sattisatena sīse
pahariyamāno viya hoti. So "vāretha vārethā"ti viravanto marati. Tena vuttaṃ
"sammūḷho kālaṃ karotī"ti. Pañcamaṃ padaṃ pana uttānameva. Ānisaṃsakathā
vuttavipariyāyena veditabbā.
@Footnote: 1 cha.Ma. salākabhattamattampi  2 cha.Ma. dippito viya carati



The Pali Atthakatha in Roman Character Volume 16 Page 88. http://84000.org/tipitaka/read/attha_page.php?book=16&page=88&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=1962&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=1962&pagebreak=1#p88


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]