ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 89.

                        4. Bahubhāṇisuttavaṇṇanā
     [214] Catutthe bahubhāṇisminti paññāya aparicchinditvā bahuṃ bhaṇante.
Mantabhāṇisminti mantā vuccati paññā, tāya paricchinditvā bhaṇante.
                       5. Paṭhamaakkhantisuttavaṇṇanā
     [215] Pañcame verabahuloti puggalaverenapi akusalaverenapi bahuvero.
Vajjabahuloti dosabahulo.
                       6. Dutiyaakkhantisuttavaṇṇanā
     [216] Chaṭṭhe luddoti dāruṇo kakkhaḷo. Vippaṭisārīti maṅkubhāvena
samannāgato.
                      7. Paṭhamaapāsādikasuttavaṇṇanā
     [217] Sattame apāsādiketi apāsādikehi kāyakammādīhi samannāgate.
Pāsādiketi pāsādāvahe parisuddhasamācāre. Aṭṭhamanavamāni uttānatthāneva.
                        10. Madhurāsuttavaṇṇanā
     [220] Dasame pañcime bhikkhave ādīnavā madhurāyanti ekaṃ samayaṃ bhagavā
bhikkhusaṃghaparivuto cārikaṃ caramāno madhuraṃ nagaraṃ 1- sampāpuṇitvā antonagaraṃ pavisituṃ
ārabhi. Athekā micchādiṭṭhikā yakkhinī acelā hutvā dve hatthe pasāretvā
jivhaṃ nillāḷetvā dasabalassa purato aṭṭhāsi. Satthā antonagaraṃ apavisitvā
tatova nikkhamitvā vihāraṃ agamāsi. Mahājano khādanīyabhojanīyañceva sakkārasammānañca
ādāya vihāraṃ gantvā buddhappamukhassa bhikkhusaṃghassa dānaṃ adāsi. Satthā tassa
@Footnote: 1 cha.Ma. madhurānagaraṃ



The Pali Atthakatha in Roman Character Volume 16 Page 89. http://84000.org/tipitaka/read/attha_page.php?book=16&page=89&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=1986&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=1986&pagebreak=1#p89


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]