ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 9.

Upadhāritaṃ. Suppaṭividdhaṃ paññāyāti paññāya suṭṭhu paccakkhaṃ kataṃ. Tasmiṃ dhammeti
tasmiṃ kammaṭṭhānapālidhamme. Iti imasmiṃ sutte pañcapi vimuttāyatanāni arahattaṃ
pāpetvā kathitānīti.
                         7. Samādhisuttavaṇṇanā
    [27] Sattame appamāṇanti pamāṇakaradhammarahitaṃ lokuttaraṃ. Nipakā
patissatāti nepakkena ca satiyā ca samannāgatā hutvā. Pañca ñāṇānīti pañca
paccavekkhaṇañāṇāni. Paccattaññeva uppajjantīti attaniyeva uppajjanti. Ayaṃ
samādhi paccuppannasukho cevātiādīsu arahattaphalasamādhi adhippeto. Maggasamādhitipi
vadantiyeva. So hi appitappitakkhaṇe sukhattā paccuppannasukho, purimo purimo
pacchimassa pacchimassa samādhisukhassa paccayattā āyatiṃ sukhavipāko, kilesehi ārakattā
ariyo, kāmāmisavaṭṭāmisalokāmisānaṃ abhāvā nirāmiso. Buddhādīhi mahāpurisehi
sevitattā akāpurisasevito. Aṅgasantatāya ārammaṇasantatāya sabbakilesadaratha-
santatāya ca santo, atappanīyaṭṭhena paṇīto, kilesapaṭippassaddhiyā laddhattā
kilesapaṭippassaddhibhāvaṃ vā laddhattā paṭippassaddhaladdho. Paṭippassaddhaṃ
paṭippassaddhīti hi idaṃ atthato ekaṃ.  paṭippassaddhakilesena vā arahatā laddhattāpi
paṭippassaddhaladdho, ekodibhāvena adhigatattā ekodibhāvameva vā adhigatattā
ekodibhāvādhigato. 1- Appaguṇasāsavasamādhi viya sasaṅkhārena sappayogena cittena
paccanīkadhamme niggayha kilese vāretvā anadhigatattā na sasaṅkhāraniggayha-
vārippatto. Taṃ samādhiṃ samāpajjanto tato ca vuṭṭhahanto sativepullappattattā satova
samāpajjati, satova vuṭṭhahati. Yathāparicchinnakālavasena vā sato samāpajjati, sato vuṭṭhahati.
Tasmā yadettha  "ayaṃ samādhi paccuppannasukho ceva āyatiñca sukhavipāko"ti 2- evaṃ
paccavekkhamānassa paccattaṃyeva idaṃ paccayapaccavekkhaṇañāṇaṃ 3- uppajjati, taṃ ekaṃ
ñāṇaṃ. Eseva nayo sesesu. Evaṃ imāni pañca ñāṇāni paccattaṃyeva uppajjantīti.
@Footnote: 1 cha.Ma....vāritagato 2 cha.Ma. sukhavipāko cāti 3 cha.Ma. aparappaccayañāṇaṃ



The Pali Atthakatha in Roman Character Volume 16 Page 9. http://84000.org/tipitaka/read/attha_page.php?book=16&page=9&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=181&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=181&pagebreak=1#p9


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]