ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 91.

Tesaṃ tesaṃ sikkhāpadānaṃ vasena veditabbāni. Chaṭṭhe ativelanti atikkantap-
pamāṇakālaṃ. Sattamaṃ  uttānatthameva.
                       8. Ussūrabhattasuttavaṇṇanā
     [228] Aṭṭhame ussūrabhatteti atidivāpacanabhatte. Na kālena paṭipūjentīti
yāgukāle yāguṃ, khajjakakāle khajjakaṃ, bhojanakāle bhojanaṃ apacantā yuttappayutta-
kālassa atināmitattā na kālena paṭipūjenti, attano citteneva denti nāma.
Tato tepi tesu attano gehaṃ āgatesu tatheva karonti. Kulappaveṇiyā āgatā
balipaṭiggāhikā devatāpi yuttappayuttakālena lābhaṃ labhamānāyeva rakkhanti gopayanti
pīḷaṃ akatvā. Akāle labhamānā pana "ime amhesu anādarā"ti ārakkhaṃ na
karonti.
     Samaṇabrāhmaṇāpi "etesaṃ gehe bhojanavelāya bhojanaṃ na hoti, ṭhitamajjhantike
dentī"ti maṅgalāmaṅgalesu kātabbaṃ na karonti. Vimukhā kammaṃ karontīti "pāto
kiñci na labhāma, khuddāya paṭipīḷitā kammaṃ kātuṃ na sakkomā"ti kammaṃ vissajjetvā
nisīdanti. Anojavantaṃ hotīti akālabhuttaṃ ojaṃ pharituṃ 1- na sakkoti. Sukkapakkho
vuttavipallāsena veditabbo.
                      9. Paṭhamakaṇhasappasuttavaṇṇanā
     [229] Navame sabhīrūti saniddo mahāniddaṃ niddāyati. Sappaṭibhayoti taṃ
nissāya bhayaṃ uppajjati, tasmā sappaṭibhayo. Mittadubbhīti pānabhojanadāyakampi
mittaṃ dubbhati 2- hiṃsati. Mātugāmepi eseva nayo.
                      10. Dutiyakaṇhasappasuttavaṇṇanā
     [230] Dasame ghoravisoti kakkhaḷaviso. Dujivhoti dvidhā bhinnajivho.
@Footnote: 2 cha.Ma. harituṃ  3 Sī. dubhati



The Pali Atthakatha in Roman Character Volume 16 Page 91. http://84000.org/tipitaka/read/attha_page.php?book=16&page=91&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=2028&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=2028&pagebreak=1#p91


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]