ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 92.

Ghoravisatāti ghoravisatāya. Sesadvayepi eseva nayo.
                        Dīghacārikavaggo tatiyo.
                        ----------------
                        24. 4. Āvāsikavagga
                        1. Āvāsikasuttavaṇṇanā
     [231] Catutthassa paṭhame na ākappasampannoti na samaṇākappena
sampanno. Abhāvanīyo hotīti vaḍḍhanīyo na hoti. Dutiyaṃ uttānameva.
                         3. Sobhanasuttavaṇṇanā
     [233] Tatiye paṭibaloti kāyabalena ca ñāṇabalena ca samannāgatattā
paṭibalo.
                        4. Bahūpakārasuttavaṇṇanā
     [234] Catutthe khaṇḍaphullanti patitaṭṭhānaṃ bhinnaṭṭhānañca. Paṭisaṅkharotīti
paṭipākatikaṃ karoti. Ārocetīti idaṃ parivāritakulānaṃ 1- vasena vuttaṃ.
                        5. Anukampasuttavaṇṇanā
     [235] Pañcame adhisīlesūti pañcasu sīlesu. Dhammadassane nivesatīti
catusaccadhammadassane patiṭṭhāpeti. Arahaggatanti sabbasakkārānaṃ arahe ratanattayeva
gataṃ, tīsu vatthūsu garucittīkāraṃ upaṭṭhapethāti attho. Chaṭṭhaṃ uttānameva.
                      7. Dutiyaavaṇṇārahasuttavaṇṇanā
     [237] Sattame āvāsapaligedhīti āvāsaṃ balavagiddhivasena gilitvā viya ṭhito.
Sesaṃ sabbaṃ uttānamevāti.
              Āvāsikavaggo catuttho.
@Footnote: 1 cha.Ma. pavāritakulānaṃ



The Pali Atthakatha in Roman Character Volume 16 Page 92. http://84000.org/tipitaka/read/attha_page.php?book=16&page=92&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=2050&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=2050&pagebreak=1#p92


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]