ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 95.

                          Chakkanipātavaṇṇanā
                          1. Paṭhamapaṇṇāsaka
                          1. Āhuneyyavagga
                      1. Paṭhamaāhuneyyasuttavaṇṇanā
     [1] Chakkanipātassa paṭhame idha bhikkhave bhikkhūti bhikkhave imasmiṃ sāsane
bhikkhu. Neva sumano hoti na dummanoti iṭṭhārammaṇe rāgasahagatena somanassena
na sumano vā aniṭṭhārammaṇe dosasahagatena domanassena na dummano vā
hoti. Upekkhako viharati sato sampajānoti majjhattārammaṇe asamavekkhaṇena 1-
aññānupekkhāya upekkhakabhāvaṃ anāpajjitvā sato sampajāno hutvā ārammaṇe
majjhatto viharati. Imasmiṃ sutte khīṇāsavassa satatavihāro kathito.
                      2. Dutiyaāhuneyyasuttavaṇṇanā
     [2-4] Dutiye anekavihitaṃ iddhividhantiādīni visuddhimagge vuttāneva.
Āsavānaṃ khayā anāsavanti āsavānaṃ khayena anāsavaṃ, na cakkhuviññāṇādīnaṃ
viya abhāvenāti. Imasmiṃ sutte khīṇāsavassa abhiññā paṭipāṭiyā 2- kathitā.
Tatiyacatutthesu khīṇāsavo kathito.
                     5-7. Ājānīyasuttattayavaṇṇanā
     [5-7] Pañcame aṅgehīti guṇaṅgehi. Khamoti adhivāsako. Rūpānanti
rūpārammaṇānaṃ. Vaṇṇasampannoti sarīravaṇṇena sampanno. Chaṭṭhe balasampannoti
kāyabalena sampanno. Sattame javasampannoti padajavena sampanno.
                     8-9.  Anuttariyasuttādivaṇṇanā
     [8-9] Aṭṭhame anuttariyānīti aññena uttaritarena rahitāni niruttarāni.
@Footnote: 1 cha.Ma. asamapekkhanena  2 Ma. abhiññāpaṭipāṭi



The Pali Atthakatha in Roman Character Volume 16 Page 95. http://84000.org/tipitaka/read/attha_page.php?book=16&page=95&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=2108&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=2108&pagebreak=1#p95


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]