ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 96.

Dassanānuttariyanti rūpadassanesu anuttaraṃ. Esa nayo sabbapadesu.
Hatthiratanādīnañhi dassanaṃ na dassanānuttariyaṃ, niviṭṭhasaddhassa pana niviṭṭhapemavasena
dasabalassa vā bhikkhusaṃghassa vā kasiṇaasubhanimittādīnaṃ vā aññatarassa dassanaṃ
dassanānuttariyaṃ nāma. Khattiyādīnaṃ guṇakathāsavanaṃ na savanānuttariyaṃ, niviṭṭhasaddhassa
pana niviṭṭhapemavasena tiṇṇaṃ vā ratanānaṃ guṇakathāya savanaṃ tepiṭakabuddhavacanasavanaṃ vā
savanānuttariyaṃ nāma. Maṇiratanādīnaṃ lābho na lābhānuttariyaṃ, sattavidhaariyadhanalābho
pana lābhānuttariyaṃ nāma. Hatthisippādisikkhanaṃ na sikkhānuttariyaṃ, sikkhāttayapūraṇaṃ
pana sikkhānuttariyaṃ nāma. Khattiyādīnaṃ pāricariyā na pāricariyānuttariyaṃ,
tiṇṇaṃ pana ratanānaṃ pāricariyā pāricariyānuttariyaṃ nāma. Khattiyādīnaṃ
guṇānussaraṇaṃ na anussatānuttariyaṃ. Tiṇṇaṃ pana ratanānaṃ guṇānussaraṇaṃ
anussatānuttariyaṃ nāma. Iti imāni cha anuttariyāni lokiyalokuttarāni kathitāni.
Navame buddhānussatīti buddhaguṇārammaṇānussati. 1- Sesapadesupi eseva nayo.
                       10. Mahānāmasuttavaṇṇanā
     [10] Dasame mahānāmoti dasabalassa cūḷapituputto eko sakyarājā. Yena
bhagavā tenupasaṅkamīti bhuttapātarāso hutvā dāsaparijanaparivuto gandhamālādīni
gāhāpetvā yattha satthā, tattha agamāsi. Ariyaphalaṃ assa āgatanti āgataphalo.
Sikkhāttayasāsanaṃ etena viññātanti viññātasāsano. Iti ayaṃ rājā
"sotāpannassa nissayavihāraṃ pucchāmī"ti pucchanto evamāha.
     Nevassa rāgapariyuṭṭhitanti na uppajjamānena rāgena uṭṭhahitvā gahitaṃ.
Ujugatanti buddhānussatikammaṭṭhāne ujukameva gataṃ. Tathāgataṃ ārabbhāti tathāgataguṇe
ārabbha. Atthavedanti aṭṭhakathaṃ nissāya uppannaṃ pītipāmojjaṃ. Dhammavedanti pāliṃ
nissāya uppannaṃ pītipāmojjaṃ. Dhammūpasañhitanti pāliñca aṭṭhakathañca
@Footnote: 1 cha.Ma. buddhaguṇārammaṇā sati



The Pali Atthakatha in Roman Character Volume 16 Page 96. http://84000.org/tipitaka/read/attha_page.php?book=16&page=96&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=2130&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=2130&pagebreak=1#p96


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]