ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 17 : PALI ROMAN Khuddaka.A. (paramatthajo.)

Page 191.

Vā kato, tumhehipi ñātīnaṃ evameva ñātīhi kattabbakiccakaraṇavasena ñātidhammo
paripūretabbo, na niratthakehi ruṇṇādīhi attā paritāpetabboti ca pete
dibbasampattiṃ adhigamentena petānaṃ pūjā ca katā uḷārā, buddhappamukhañca
bhikkhusaṃghaṃ annapānādīhi santappentena bhikkhūnaṃ balamanuppadinnaṃ, anukampādiguṇa-
parivārañca cāgacetanaṃ nibbattenatena anappakaṃ puññaṃ pasutaṃ, tasmā bhagavā imehi
yathābhuccaguṇehi rājānaṃ sampahaṃsento:-
                   "so ñātidhammo ca ayaṃ nidassito
                    petānapūjā ca katā uḷāRā.
                    Balañca bhikkhūnamanuppadinnaṃ
                    tumhehi puññaṃ pasutaṃ anappakan"ti
imāya gāthāya desanaṃ pariyosāpeti.
         Athavā "so ñātidhammo ca ayaṃ nidassito"ti iminā gāthāpadena
bhagavā rājānaṃ dhammiyā kathāya sandasseti. Ñātidhammanidassanameva hi ettha
sandassanaṃ. Petānapūjā ca katā uḷārāti iminā samādapesi. Uḷārāti
pasaṃsanameva hi ettha punappunaṃ pūjākaraṇena samādapanaṃ. Balañca bhikkhūnamanuppadinnanti
iminā samuttejeti. Bhikkhūnaṃ balānuppadānameva hi ettha evaṃ dānaṃ,
balānuppadānatāti tassa ussāhavaḍḍhanena samuttejanaṃ. Tumhehi puññaṃ pasutaṃ
anappakanti iminā sampahaṃseti. Puññapasavanakittanameva 1- hi ettha tassa
yathābhuccaguṇasaṃvaṇṇanabhāvena sampahaṃsanajanato sampahaṃsananti veditabbaṃ.
         Desanāpariyosāne ca pittivisayūpapattiādīnavasaṃvaṇṇanena saṃviggānaṃ
yoniso padahataṃ caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosi. Dutiyadivasepi
bhagavā devamanussānaṃ idameva tirokuḍḍaṃ desesi. Evaṃ yāva sattamadivasā tādiso
eva dhammābhisamayo ahosīti.
                   Paramatthajotikāya  khuddakapāṭhaṭṭhakathāya
                     tirokuḍḍasuttavaṇṇanā  niṭṭhitā.
@Footnote: 1 cha.Ma. puññappasutakittanameva



The Pali Atthakatha in Roman Character Volume 17 Page 191. http://84000.org/tipitaka/read/attha_page.php?book=17&page=191&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=17&A=5056&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=17&A=5056&pagebreak=1#p191


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]