ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 17 : PALI ROMAN Khuddaka.A. (paramatthajo.)

Page 207.

Dassento tenevatthena yathāvuttappakārāya puññasampadāya mahatthikattaṃ niropento 1-
āha:- evaṃ mahato atthassa āvahanena mahatthikā esā, yadidaṃ mayā "yassa
dānena sīlenā"ti ādinā nayena desitā puññasampadā, tasmā mādisā sattānaṃ
hitasukhāvahāya dhammadesanāya akilāsutāya yathābhūtañāṇena 2- ca dhīrā paṇḍitā
"asādhāraṇamaññesaṃ, acorāharaṇo nidhī"ti ādīhi idha vuttehi ca, avuttehi ca
"mā bhikkhave puññānaṃ bhāyittha, sukhassetaṃ bhikkhave adhivacanaṃ, yadidaṃ puññānī"ti *-
ādīhi 3- vacanehi anekākāravokāraṃ katapuññataṃ pasaṃsanti, na pakkhapātenāti.
         Desanāpariyosāne so upāsako bahujanehi saddhiṃ sotāpattiphale
patiṭṭhāsi, so ca rañño pasenadikosalassa santikaṃ gantvā etamatthaṃ
ārocesi, rājā ativiya tuṭṭho hutvā "sādhu gahapati, sādhu kho tvaṃ
gahapati mādisehipi aharaṇīyaṃ 4- nidhiṃ nidhesī"ti sambhāvetvā 5- tassa mahantaṃ
pūjamakāsīti.
                    Paramatthajotikāya khuddakapāṭhaṭṭhakathāya
                      nidhikaṇḍasuttavaṇṇanā niṭṭhitā.
                            ---------
@Footnote: 1 cha.Ma., i. thunanto  2 cha.Ma., i. yathābhūtaguṇena
@* pāli. puññānanti  3 aṅ. sattaka. 23/59/90 (syā), khu. iti. 25/22/245
@4 cha.Ma., i. anāharaṇīyaṃ  5 cha.Ma. saṃrādhetvā



The Pali Atthakatha in Roman Character Volume 17 Page 207. http://84000.org/tipitaka/read/attha_page.php?book=17&page=207&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=17&A=5476&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=17&A=5476&pagebreak=1#p207


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]