ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 17 : PALI ROMAN Khuddaka.A. (paramatthajo.)

Page 227.

         Tattha saraṇasikkhāpadadvattiṃsākārakumārapañhamaṅgalasuttaratanasuttatirokuḍḍasutta-
nidhikaṇḍasuttamettasuttavasena navappabhedassa khuddakapāṭhassa tāva atthavaṇṇanā
katā hoti. Tenetaṃ vuccati:-
            idaṃ 1- khuddakapāṭhassa       karontenatthavaṇṇanaṃ
            saddhammaṭṭhitikāmena         yampattaṃ kusalaṃ mayā.
            Tassānubhāvato khippaṃ        dhamme ariyappavedite
            vuḍḍhiṃ viruḷhiṃ vepullaṃ        pāpuṇātu ayaṃ janoti.
         Paramavisuddhisaddhābuddhiviriyaguṇapaṭimaṇḍitena sīlācārajjavamaddavādiguṇa-
samudayasamuditena sakasamayasamayantaragahaṇajjhogāhaṇasamatthena paññāveyyattiyasamannāgatena
tipiṭakapariyattidhammappabhede sāṭṭhakathe satthu sāsane appaṭihatañāṇappabhāvena
mahāveyyākaraṇena karaṇasampattijanitasukhaviniggatamadhuroḷāravacanalāvaṇṇayuttena
yuttamuttavādinā vādivarena mahākavinā chaḷabhiññāpaṭisambhidādippabhedaguṇapaṭimaṇḍite
uttarimanussadhamme suppatiṭṭhitabuddhīnaṃ theravaṃsappadīpānaṃ therānaṃ mahāvihāravāsīnaṃ
vaṃsālaṅkārabhūtena vipulavisuddhabuddhinā buddhaghosoti garūhi gahitanāmadheyyena therena
katā ayaṃ paramatthajotikā nāma khuddakapāṭhavaṇṇanā:-
             tāva tiṭṭhatu lokasmiṃ        lokanittharaṇesinaṃ
             dassentī kulaputtānaṃ        nayaṃ sīlādivisuddhiyā.
             Yāva buddhoti nāmampi       suddhacittassa tādino
             lokamhi lokajeṭṭhassa       pavattati mahesinoti.
                    Paramatthajotikāya khuddakapāṭhaṭṭhakathāya
                      khuddakapāṭhavaṇṇanā niṭṭhitā.
                             -------


The Pali Atthakatha in Roman Character Volume 17 Page 227. http://84000.org/tipitaka/read/attha_page.php?book=17&page=227&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=17&A=6000&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=17&A=6000&pagebreak=1#p227


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]