ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 18 : PALI ROMAN Dha.A.1 yamakavagga.

Page 148.

     Dutiyagāthā pana appassutassāpi yonisomanasikāre kammaṃ
karontassa kārakapuggalassa vasena kathitā. Tattha "appampi ceti:
thokaṃ ekavaggadvivaggamattampi. Dhammassa hoti anudhammacārīti:
atthamaññāya dhammamaññāya navalokuttaradhammassa anurūpaṃ dhammaṃ
pubbabhāgapaṭipadāsaṅkhātaṃ catupārisuddhisīladhutaṅgaasubhakammaṭṭhānādibhedaṃ
caranto anudhammacārī hoti "ajja ajjevāti paṭivedhaṃ ākaṅkhanto
vicarati; so imāya sammāpaṭipattiyā rāgañca dosañca pahāya
mohaṃ, sammā hetunā nayena parijānitabbadhamme parijānanto,
tadaṅgavikkhambhanasamucchedapaṭipassaddhinissaraṇavimuttīnaṃ vasena suvimuttacitto,
anupādiyāno idha vā huraṃ vā, idhalokaparaloke pariyāpannā vā
ajjhattikabāhirā vā khandhāyatanadhātuyo catūhi upādānehi
anupādiyanto mahākhīṇāsavo, maggasaṅkhātassa sāmaññassa vasena
āgatassa phalasāmaññassa ceva pañcaasekhadhammakkhandhasāmaññassa
ca bhāgavā hotīti. Ratanakūṭena viya agārassa, arahattena desanāya
kūṭaṃ gaṇhīti.
     Gāthāpariyosāne bahū sotāpannādayo ahesuṃ. Desanā
mahājanassa sātthikā jātāti.
                    Dvesahāyakabhikkhuvatthu.
                  Yamakavaggavaṇṇanā niṭṭhitā.
                      Paṭhamo vaggo.


The Pali Atthakatha in Roman Character Volume 18 Page 148. http://84000.org/tipitaka/read/attha_page.php?book=18&page=148&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=18&A=3049&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=18&A=3049&pagebreak=1#p148


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]