ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 124.

Āsamanubhāsantassāti imināva siddhā. Yasmā pana asamanubhāsanto nāma
yassa kevalaṃ samanubhāsanaṃ na karoti so vuccati na ādikammiko
ayañca devadatto ādikammikoyeva tasmā ādikammikassāti
vuttaṃ. Etenūpāyena ṭhapetvā ariṭṭhasikkhāpadaṃ sabbasamanubhāsanāsu
vinicchayo veditabbo. Sesaṃ sabbattha uttānameva.
     Samuṭṭhānādīsu tivaṅgikaṃ ekasamuṭṭhānaṃ samanubhāsanasamuṭṭhānaṃ
nāmetaṃ kāyavācācittato samuṭṭhāti paṭinissajjāmīti kāyavikāraṃ vā
vacībhedaṃ vā akaronatasseva pana āpajjanato akiriyā saññāvimokkhaṃ
sacittakaṃ lokavajjaṃ kāyakammaṃ vacīkammaṃ akusalacittaṃ
dukkhavedananti.
             Paṭhamasaṅghabhedasikkhāpadavaṇṇanā niṭṭhitā.
     {417-418} Tena samayena buddho bhagavāti dutiyasaṅghabhedasikkhāpadaṃ. Tattha
anuvattakāti tassa diṭṭhikhantiruciggahaṇena anupaṭipajjanakā. Vaggaṃ
asāmaggīpakkhiyavacanaṃ vadantīti vaggavādakā. Padabhājane pana tassa
vaṇṇanāya pakkhāya ṭhitā hontīti vuttaṃ. Tassa saṅghabhedāya
parakkamantassa vaṇṇanatthāya ca pakkhavuḍḍhiatthāya ca ṭhitāti
attho. Yehi vaggavādakā te niyamena īdisā honti tasmā
etaṃ vuttaṃ. Yasmā pana tiṇṇaṃ uddhaṃ kammārahā na honti
na hi saṅgho saṅghassa kammaṃ karoti tasmā eko vā dve vā
tayo vāti vuttaṃ. Jānāti noti amhākaṃ chandādīnipi jānāti.
Bhāsatīti evaṃ karomāti amhehi saddhiṃ bhāsati. Amhākaṃpetaṃ



The Pali Atthakatha in Roman Character Volume 2 Page 124. http://84000.org/tipitaka/read/attha_page.php?book=2&page=124&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=2605&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=2605&pagebreak=1#p124


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]