ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 127.

Yathānusiṭṭhaṃ apaṭipajjanto padakkhiṇena anusāsaniṃ na gaṇhātīti
appadakkhiṇaggāhī anusāsaniṃ. Uddesapariyāpannesūti uddese
pariyāpannesu antogadhesu. Yassa siyā āpatti so āvikareyyāti
evaṃ saṅgahitattā antopāṭimokkhassa vattamānesūti attho. Sahadhammikaṃ
vuccamānoti sahadhammikena vuccamāno. Karaṇatthe upayogavacanaṃ.
Pañcahi sahadhammikehi sikkhitabbattā tesaṃ vā santakattā
sahadhammikanti laddhanāmena buddhappaññattena sikkhāpadena vuccamānoti
attho. Viramathāyasmanto mama vacanāyāti yena vacanena maṃ vadatha
tato mama vacanato viramatha. Mā maṃ taṃ vacanaṃ vadathātiṃ vuttaṃ
hoti. Vadetu sahadhammenāti sahadhammikena sikkhāpadena sahadhammena
vā aññenapi pāsādikabhāvasaṃvattanikena vacanena vadatu. Yadidanti
vuḍḍhikāraṇanidassanatthe nipāto. Tena yaṃ idaṃ aññamaññassa
hitavacanaṃ āpattito vuṭṭhāpanañca tena aññamaññavacanena
aññamaññavuṭṭhāpanena ca saṃvaḍḍhā parisāti evaṃ parisāya
vuḍḍhikāraṇaṃ dassitaṃ hoti. Sesaṃ sabbattha uttānameva.
Samuṭṭhānādīnipi paṭhamasaṅghabhedasadisānevāti.
                Dubbacasikkhāpadavaṇṇanā niṭṭhitā.
     {431} Tena samayena buddho bhagavāti kuladūsakasikkhāpadaṃ. Tattha
assajipunabbasukā nāmāti assaji ceva punabbasuko ca.
Kiṭāgirisminti evaṃnāmake janapade. Āvāsikā hontīti ettha āvāso
etesaṃ atthīti āvāsikā. Āvāsoti vihāro vuccati. So



The Pali Atthakatha in Roman Character Volume 2 Page 127. http://84000.org/tipitaka/read/attha_page.php?book=2&page=127&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=2668&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=2668&pagebreak=1#p127


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]