ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 154.

Paṭijānāti. Salākabhattādinā attano kammena gatomhi sā
pana mayhaṃ nisinnaṭṭhānaṃ āgatāti vadati. Sesametthāpi
uttānādhippāyameva.
     Ayaṃ pana sabbattha vinicchayo veditabbo. Rahonisajjassādoti
methunadhammasannissitakileso vuccati. Yo bhikkhu tenassādena
mātugāmassa santikaṃ gantukāmo akkhiṃ añjeti dukkaṭaṃ. Nivāsanaṃ
nivāseti kāyabandhanaṃ bandhati cīvaraṃ pārupati sabbattha payoge payoge
dukkaṭaṃ. Gacchato padavāre padavāre dukkaṭaṃ. Gantvā nisīdati
dukkaṭameva. Mātugāme āgantvā nisinnamatte pācittiyaṃ. Sace
sā itthī kenacideva karaṇīyena uṭṭhāya punappunaṃ nisīdati nisajjāya
nisajjāya pācittiyaṃ. Yaṃ sandhāya gato sā na diṭṭhā aññā
āgantvā nisīdati assāde uppanne pācittiyaṃ. Mahāpaccariyaṃ
pana gamanakālato paṭṭhāya asuddhacittattā āpattiyevāti vuttaṃ.
Sace sambahulā āgacchanti mātugāmagaṇanāya pācittiyāni.
Sace uṭṭhāya uṭṭhāya punappunaṃ nisīdanti nisajjāgaṇanāya
pācittiyāni. Aniyametvā diṭṭhadiṭṭhāya saddhiṃ rahassādaṃ kappessāmīti
gantvā nisinnassāpi āgatāgatānaṃ vasena punappunaṃ nisajjāvasena
ca vuttanayeneva āpattiyo veditabbā. Sacepi suddhacittena
gantvā nisinnassa santikaṃ āgantvā nisinnāya itthiyā
rahassādo uppajjati anāpattiyeva. Samuṭṭhānādīni
paṭhamapārājikasadisānevāti.
                 Paṭhamāniyatavaṇṇanā niṭṭhitā.



The Pali Atthakatha in Roman Character Volume 2 Page 154. http://84000.org/tipitaka/read/attha_page.php?book=2&page=154&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=3217&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=3217&pagebreak=1#p154


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]